26 graha-sphuṭa-dṛṣṭi-kathana-adhyayāḥ

athe grahasphuṭadṛṣṭikathanādhyayāḥ .. 26.. bhagavān katidhā dṛṣṭirbalaṃ katividhaṃ tathā . iti me saṃśayo jātastaṃ bhavān chettumarhiti .. 1.. ekā rāśivaśād dṛṣṭiḥ pūrvamuktā ca yā dvija . anyā kheṭasvabhāvotthā sphuṭā tāṃ kathayāmyaham .. 2.. tridaśe ca trikoṇe ca caturasre ca saptame . pādavṛddhayā prapaśyanti prayacchanti phalaṃ tathā .. 3.. pūrṇaṃ ca saptamaṃ sarve śānijīvakujāḥ punaḥ . viśeṣataśca tridaśatrikoṇacaturaṣṭamān .. 4.. iti sāmānyataḥ pūrvairācāryaiḥ pratipāditā . sphuṭāntaravaśādyā ca dṛṣṭiḥ sā’tisphuṭā yathā .. 5.. dṛśyād viśodhya draṣṭāraṃ ṣaḍrāśibhyo’dhikāntaram . digabhyaḥ saṃśodhya tadbhāgā dvibhaktā dṛk sphuṭā bhavet .. 6.. pañcādhike vinā rāśiṃ bhāgādvighnāśca dṛk sphuṭā . vedādhike tyajed bhūtād bhāgā dṛṣṭiḥ tribhādhike .. 7…..

Continue Reading...