19 āyur-bhāva-phala-adhyāyaḥ

atha āyurbhāvaphalādhyāyaḥ .. 19..

āyurbhāvaphalaṃ cā’tha kathayāmi dvijottama .
āyuḥsthānādhipaḥ kendre dīrghamāyuḥ prayacchati .. 1..

āyusthānādhipaḥ pāpaiḥ saha tatraiva saṃsthitaḥ .
karotyalpāyuṣaṃ jātaṃ lagneśo’pyatra saṃsthitaḥ .. 2..

evaṃ hi śaninā cintā kāryā tarkairvicakṣaṇaiḥ .
karmādhipena ca tathā cintanaṃ kāryamāyuṣaḥ .. 3..

ṣaṣṭhe vyaye’pi ṣaṣṭheśo vyayādhīśo ripau vyaye .
lagne’ṣṭame sthito vā’pi dīrghamāyuḥ prayacchati .. 4..

svasthāne svāṃśake vā’pi mitreśe mitramandire .
dīrghāyuṣaṃ karotyeva lagneśo’ṣṭamapaḥ punaḥ .. 5..

lagnāṣṭamapakarmeśamandāḥ kendratrikoṇayoḥ .
lābhe vā saṃsthitāstadvad diśeyurdīrghamāyuṣam .. 6..

evaṃ bahuvidhā vidvannāyuryogāḥ prakīrtitāḥ .
eṣu yo balavāṃstasyā’nusārādāyurādiśet .. 7..

aṣṭamādhipatau kendre lagneśe balavarjate .
viṃśadvarṣāṇyasau jīved dvātriṃśatparamāyuṣam .. 8..

randhreśe nīcarāśisthe randhre pāpagrahairyute .
lagneśe durbale janturalpāyurbhavati dhruvam .. 9..

randhreśe pāpasaṃyukte randhre pāpagrahairyute .
vyaye krūragrahākrānte jātamātraṃ mṛtirbhavet .. 10..

kendratrikoṇagāḥ pāpāḥ śubhāḥ ṣaṣṭhāṣṭagā yadi .
lagne nīcastharandhreśo jātaḥ sadyo mṛto bhavet .. 11..

pañcame pāpasaṃyukte randhreśe pāpasaṃyute .
randhre pāpagrahairyukte svalpamāyuḥ prajāyate .. 12..

randhreśe randhrarāśisthe candre pāpasamanvite .
śubhadṛṣṭivihīne ca māsānte ca mṛtirbhavet .. 13..

lagneśe svoccarāśisthe candre lābhasamanvite .
randhrasthānagate jīve dīrghamāyurna saṃśayaḥ .. 14..

lagneśo’tibalī dṛṣṭaḥ kendrasaṃsthaiḥ śubhagrahaiḥ .
dhanaiḥ sarvaguṇaiḥ sārdhaṃ dīrghamāyuḥ prayacchati .. 15..