18 jāyā-bhāva-phala-adhyāyaḥ

atha jāyābhāvaphalādhyāyaḥ .. 18..

jāyābhāvaphalaṃ vakṣye srṛṇu tvaṃ dvijasattama .
jāyādhipe svabhe svocce strīsukhaṃ pūrṇamādiśet .. 1..

kalatrapo vinā svarkṣaṃ vyayaṣaṣṭhāṣṭamasthitaḥ .
rogiṇīṃ kurute nārīṃ tathā tuṅgādikaṃ vinā .. 2..

saptame tu sthite śukre’tīvakāmī bhavennaraḥ .
yatrakutrasthite pāpayute strīmaraṇaṃ bhavet .. 3..

jāyādhīśaḥ śubhairyukto dṛṣṭo vā balasaṃyutaḥ .
tadā jāto dhanī mānī sukhasaubhāgyasaṃyutaḥ .. 4..

nīce śatrugṛhe’ste vā nirbale ca kalatrape .
tasyāpi rogiṇī bhāryā bahubhāryo naro bhavet .. 5..

mandabhe śukragehe vā jāyādhīśe śubhekṣite .
svoccage tu viśeṣeṇa bahubhāryo naro bhavet .. 6..

vandhyāsaṅgo made bhānau candre rāśisamastriyaḥ .
kuje rajasvalāsaṅgo vandhyāsaṅgaśca kīrtitaḥ .. 7..

budhe veśyā ca hīnā ca vaṇik strī vā prakīrtitā .
gurau brāhmaṇabhāryā syādgarbhiṇīsaṅga eva ca .. 8..

hīnā ca puṣpiṇī vācyā mandarāhuphaṇīśvaraiḥ .
kuje’tha sustanī mande vyādhidaurbalyasaṃyutā .. 9..

kaṭhinordhvakucārye ca śukre sthūlottamastanī .
pāpe dvādaśakāmasthe kṣīṇacandrastu pañcame .. 10..

jātaśca bhāryāvaśyaḥ syāditi jātivirodhakṛt .
jāmitre mandabhaume ca tadīśe mandabhūmije .. 11..

veśyā vā jāriṇī vā’pi tasya bhāryā na saṃśayaḥ .
bhaumāṃśakagate śukre bhaumakṣetragate’thavā .. 12..

bhaumayukte ca dṛṣṭe vā bhagacumbanabhāg bhavet .
mandāṃśakagate śukre mandakṣetragate’pi ca .. 13..

mandayukte ca dṛṣṭe ca śiśnacumbanatatparaḥ .
dāreśe svoccarāśisthe made śubhasamanvite .. 14..

lagneśo balasaṃyuktaḥ kalatrasthānasaṃyutaḥ .
tadbhāryā sadguṇopetā putrapautrapravardhinī .. 15..

kalatre tatpatau vāpi pāpagrahasamanvite .
bhāryāhāniṃ vadet tasya nirbale ca viśeṣataḥ .. 16..

ṣaṣṭhāṣṭamavyayasthāne mandeśo durbalo yadi .
nīcarāśigato vāpi dāranāśaṃ vinirdiśet .. 17..

kalatrasthānage candre tadīśe vyayarāśige .
kārako balahīnaśca dārasaukhyaṃ na vidyate .. 18..

saptameśe svanīcasthe pāparkṣe pāpasaṃyute .
saptame klīvarāśyaṃśe dvibhāryo jātako bhavet .. 19..

kalatrsthānage bhaume śukre jātamitrage śanau .
lagneśe randhrarāśisthe kalatratrayavān bhavet .. 20..

dvisvabhāvagate śukre svocce tadrāśināyake .
dāreśe balasaṃyukte bahudārasamanvitaḥ .. 21..

dāreśe śubharāśisthe svoccasvarkṣagato bhṛguḥ .
pañcame navame’bde tu vivāhaḥ prāyaśo bhavet .. 22..

dārastānaṃ gate sūrye tadīśe bhṛgusaṃyute .
saptamaikādaśe varṣe vivāhaḥ prāyaśo bhavet .. 23..

kuṭumbasthānage śukre dāreśe lābharāśige .
daśame ṣoḍaśā’bde ca vivāhaḥ prāyaśo bhavet .. 24..

lagnakendragate śukre lagneśe mandarāśige .
vatsaraikādaśe prāpte vivāhaṃ labhate naraḥ .. 25..

lagnāt kendragate śukre tasmāt kāmagate śanau .
dvādaśaikonaviṃśe ca vivāhaḥ prāyaśo bhavet .. 26..

candrājjāmitrage śukre śukrājjāmitrage śanau .
vatsare’ṣṭādaśe prāpte vivāhaṃ labhate naraḥ .. 27..

dhaneśe lābharāśisthe lagneśe karmarāśige .
abde pañcadaśe prāpte vivāhaṃ labhate naraḥ .. 28..

dhaneśe lābharāśiśte lābheśe dhanarāśige .
abde trayodaśe prāpte vivāhaṃ labhate naraḥ .. 29..

randhrājjāmitrage śukre tadīśe bhaumasaṃyute .
dvāviṃśe saptaviṃśe’bde vivāhaṃ labhate naraḥ .. 30..

dārāṃśakagate lagnanāthe dāreśvare vyaye .
trayoviṃśe ca ṣaḍviṃśe vivāhaṃ labhate naraḥ .. 31..

randhreśe dārarāśisthe lagnāṃśe bhṛgusaṃyute .
pañcaviṃśe trayastriṃśe vivāhaṃ labhate naraḥ .. 32..

bhāgyādbhāgyagate śukre taddvaye rāhusaṃyute .
ekatriṃśāstrayastriṃśe dāralābhaṃ vinirdiśet .. 33..

bhāgyājjāmitrage śukre taddvūne dāranāyake .
triṃśe vā saptaviṃśābde vivāhaṃ labhate naraḥ .. 34..

dāreśe nīcarāśisthe śukre randhrārisaṃyute .
aṣṭādaśe trayastriṃśe vatsare dāranāśanam .. 35..

madeśe nāśarāśisthe vyayeśe madarāśige .
tasya caikonaviṃśābde dāranāśaṃ vinirdiśet .. 36..

kuṭumbasthānago rāhuḥ kalatre bhaumasaṃyute .
pāṇigrahe ca tridine sarpadaṣṭe vadhūmṛtiḥ .. 37..

randhrasthānagate śukre tadīśe saurirāśige .
dvādaśaikonaviṃśābde dāranāśaṃ vinirdiśet .. 38..

lagneśe nīcarāśisthe dhaneśe nidhanaṃ gate .
trayodaśe tu samprāpte kalatrasya mṛtirbhavet .. 39..

śukrājjāmitrage candre candrājjāmitrage budhe .
randhreśe sutabhāvasthe prathamaṃ daśamābdikam .. 40..

dvāviṃśe ca dvitīyaṃ ca trayastriṃśe tṛtīyakam .
vivāhaṃ labhate martyo nā’tra kāryā vicāraṇā .. 41..

ṣaṣṭhe ca bhavane bhaumaḥ saptame rāhusaṃsthitiḥ .
aṣṭame ca yadā sauristasya bhāryā na jīvati .. 42..