17 ṣaṣṭha-bhāva-phala-adhyāyaḥ

atha ṣaṣṭhabhāvaphalādhyāyaḥ .. 17..

atha vipra phalaṃ vakṣye ṣaṣṭhabhāvasamudbhavam .
dehe rogavraṇādyaṃ tat śrūyatāmekacetasā .. 1..

ṣaṣṭhādhipaḥ svagehe vā dehe vā’pyaṣṭame sthitaḥ .
tadā vraṇā bhaveddehe ṣaṣṭharāśisamāśrate .. 2..

evaṃ pitrādibhāveśāstattatkārakasaṃyutāḥ .
vraṇādhipayutāścāpi ṣaṣṭhāṣṭamayutā yadi .. 3..

teṣāmapi vraṇaṃ vācyamāditye na śirovraṇam .
indunā ca mukhe kaṇṭhe bhaumena jñena nābhiṣu .. 4..

guruṇā nāsikāyāṃ ca bhṛguṇā nayane pade .
śaninā rāhuṇā kukṣau ketunā ca tathā bhavet .. 5..

lagnādhipaḥ kujakṣetre budhabhe yadi saṃsthitaḥ .
yatra kutra sthito jñena vīkṣito mukharukpradaḥ .. 6..

lagnādhipau kujabudhau candreṇa yadi saṃyutau .
rāhuṇā śaninā sārddhaṃ kuṣṭhaṃ tatra vinirdiśet .. 7..

lagnādhipaṃ vinā lagne sthitaścettamasā śaśī .
svetakuṣṭhaṃ tadā kṛṣṇakuṣṭhaṃ ca śaninā saha .. 8..

kujena raktakuṣṭhaṃ syāttattadevaṃ vicārayet .
lagne ṣaṣṭhāṣṭamādhośau raviṇā yadi saṃyutau .. 9..

jvaragaṇḍaḥ kuje granthiḥ śastravraṇamathāpi vā .
budhena pittaṃ guruṇā rogābhāvaṃ vinirdiśet .. 10..

strībhiḥ śukreṇa śaśinā vāyunā saṃyuto yadi .
gaṇḍaścāṇḍālato nābhau tamaḥketuyute bhayam .. 11..

candreṇa gaṇḍaḥ salilaiḥ kaphaśleṣmādinā bhavet .
evaṃ pitrādibhānāṃ tattatkārakayogataḥ .. 12..

gaṇḍaṃ teṣāṃ vadedevamuhyamatra manīṣibhiḥ .
rogasthānagate pāpe tadīśe pāpasaṃyute .. 13..

rāhuṇā saṃyute mande sarvadā rogasaṃyutaḥ .
rogasthānagate bhaume tadīśe raṃdhrasaṃyute .. 14..

ṣaḍvarṣe dvādaśe varṣe jvararogī bhavennaraḥ .
ṣaṣṭhasthānagate jīve tadgṛhe candrasaṃyute .. 15..

dvāviṃśaukonaviṃśe’bde kuṣṭharogaṃ vinirdiśet .
rogasthānaṃ gato rāhuḥ kendre māndisamanvite .. 16..

lagneśe nāśarāśisthe ṣaḍviṃśe kṣayarogatā .
vyayeśe rogarāśisthe tadīśe vyayarāśige .. 17..

triṃśadvarṣaikonavarṣe gulmarogaṃ vinirdiśet .
ripusthenagate candre śaśinā saṃyute sati .. 18..

pañcapañcāśadabdeṣu raktakuṣṭhaṃ vinirdiśet .
lagneśe lagnarāśisthe mande śatrusamanvite .. 19..

ekonaṣaṣṭivarṣe tu vātarogārdito bhavet .
raṃdhreśe ripurāśisthe vyayeśe lagnasaṃsthite .. 20..

candre ṣaṣṭheśsaṃyukte vasuvarṣe mṝgādbhayam .
ṣaṣṭhāṣṭamagato rahustasmādaṣṭagate śanau .. 21..

jātasya janmato vipra prathame ca dvitīyake .
vastare’gnibhayaṃ tasya trivarṣe pakṣidoṣabhāk .. 22..

ṣaṣṭhāṣṭamagate sūrye tadvyaye candrasaṃyutaḥ .
paṃcame navame’bde tu jalabhītiṃ vinirdiśet .. 23..

aṣṭame mandasaṃyukte tasmādvā dvādaśe kujaḥ .
triṃśābde daśame’bde tu sphoṭakādi vinirdiśet .. 24..

raṃdhreśe rāhusaṃyukte tadaṃśe raṃdhrakoṇage .
dvāviṃśe’ṣṭādaśe varṣe granthimehādipīḍanam .. 25..

lābheśe ripubhāvasthe rogeśe lābharāśige .
ekatriṃśatsame varṣe śatrumūlāddhanavyayaḥ .. 26..

suteśe ripubhāvasthe ṣaṣṭheśe gurusaṃyute .
vyayeśe lagnabhāvasthe tasya putro ripurbhavet .. 27..

lagneśe ṣaṣṭharāśisthe tadīśe ṣaṣṭharāśige .
daśamaikonaviṃśe’bde śunakādbhītirucyate .. 28..