16 pañcama-bhāva-phala-adhyāyaḥ

atha pañcamabhāvaphalādhyāyaḥ .. 16..

atha pañcamabhāvasya kathayāmi phalaṃ dvija .
lagnape sutabhāvasthe sutape ca sute sthite .. 1..

kendratrikoṇasaṃsthe vā pūrṇaṃ putrasukhaṃ vadet .
ṣaṣṭhāṣṭamavyayasthe tu sutādhīśe tvaputratā .. 2..

suteśestaṃgate vā’pi pāpākrānte ca nirbale .
tadā na jāyate putro jāto vā mriyate dhruvam .. 3..

ṣaṣṭhasthāne sutādhīśe lagneśe kujasaṃyute .
mriyate prathamāpatyaṃ kākabandhyā ca gehinī .. 4..

sutādhīśo hi nīcastho vyayaṣaṣṭhāṣṭamasthitaḥ .
kākabandhyā bhavennārī sute ketubudhau yadi .. 5..

suteśo nīcago yatra sutasthāna na paśyati .
tatra sauribudhau syātāṃ kākabandhyātvamāpnuyāt .. 6..

bhāgyeśo mūrtivartī cet suteśo nīcago yadi .
sute ketubudhau syātāṃ sutaṃ kaṣṭād vinirdiśet .. 7..

ṣaṣṭhāṣṭamavyayastho vā nīco vā śatrurāśigaḥ .
suteśaśca sute tasya kaṣṭād putraṃ vinirdiśet .. 8..

putrabhāve budhakṣetre mandakṣetre’thavā punaḥ .
mande māndiyutau dṛṣṭe tadā dattādayaḥ sutāḥ .. 9..

ravicandrau yadaikasthāvekāṃśakasamanvitau .
trimātṛbhirasau yādvā dvipitrā’pi ca poṣitaḥ .. 10..

pañcame ṣaḍgrahairyukte tadīśe vyayarāśige .
lagneśendū balāḍhayau cet tadā dattasutodbhavaḥ .. 11..

sute jñajīvaśukraiśca sabalairavalokite .
bhavanti bahavaḥ putrāḥ suteśe hi balānvite .. 12..

suteśe candrasaṃyukte taddreṣkāṇagate’pi vā .
tadā hi kanyakotpattiḥ pravaded daivacintakaḥ .. 13..

suteśe cararāśisthe rāhuṇā sahite vidhau .
putrasthānaḥ gate mande parajātaṃ vadecchiśum .. 14..

lagnādaṣṭamage candre candrādaṣṭamage gurau .
pāpagrahairyute dṛṣṭe parajāto na saṃśayaḥ .. 15..

putrasthānādhipe svocce lagnādvā dvitrikoṇage .
guruṇā saṃyute dṛṣṭe putrabhāgyamupaiti saḥ .. 16..

tricatuḥpāpasaṃyukte sute saumyāvivirjite .
suteśe nīcarāśisthe nīcasaṃsthau bhavecchiśuḥ .. 17..

putrasthānaṃ gate jīve tadīśe bhṛgusaṃyute .
dvātriṃśe ca trayastriṃśe vatsare putrasaṃbhavaḥ .. 18..

suteśe kendrabhāvasthe kārakeṇa samanvite .
ṣaḍtriṃśe triṃśadabde ca putrotpattiṃ vinirdiśet .. 19..

lagnād bhāgyagate jīve jīvād bhāgyagate bhṛgau .
lagneśe bhṛguyukte vā catvāriṃśe sutaṃ vadet .. 20..

putrasthānaṃ gate rāhau tadīśe pāpasaṃyute .
nīcarāśigato jīvo dvātriṃśe putramṛtyudaḥ .. 21..

jīvāt pañcamage pāpe lagnāt pañcamage’pi ca .
ṣaḍtriṃśe ca trayastriṃśe catvāriṃśe sutakṣayaḥ .. 22..

lagne mānditamāyukte lagneśe nīcarāśige .
ṣaḍpañcāśattame’bde ca putraśokasamākukaḥ .. 23..

caturthe pāpasaṃyukte ṣaṣṭhabhāve tathaiva hi .
suteśe paramoccasthe lagneśena samanvite .. 24..

kārake śubhasaṃyukte daśasaṃkhyāstu sūnavaḥ .
paramoccagate jīve dhaneśe rāhusaṃyute .. 25..

bhāgyeśe bhāgyasaṃyukte saṃkhyātā nava sūnavaḥ .
putrabhāgyagate jīve suteśe balasaṃyute .. 26..

dhaneśe karmabhāvasthe vasusaṃkhyāstu sūnavaḥ .
pañcamāt pañcame mande sutasthe ca tadīśvare .. 27..

sūnavaḥ saptasaṃkhyaśca dvigarbhe yamalau vadet .
vitteśe pañcamasthāne satasthe ca sutādhipe .. 28..

jāyante ṣaṭ sutāstasya teṣāṃ ca triprajāmṛtiḥ .
mandāt pañcamage jīve jīvāt pañcamage śanau .. 29..

sutabhe pāpasaṃyukte putramekaṃ vinirdiśet .
pañcame pāpayukte vā jīvāt pañcamage śanau .. 30..

patnyantare putralābhaṃ kalatratrayabhāg bhavet .
pañcame pāpasaṃyukte jīvāt pañcamage śanau .. 31..

lagneśe dhanabhāvasthe suteśo bhaumasaṃyutaḥ .
jātaṃ jātaṃ śiśuṃhanti dīrghāyuśca svayaṃ bhavet .. 32..