15 sukha-bhāva-phala-adhyāyaḥ

atha sukhabhāvaphalādhyāyaḥ .. 15..

uktaṃ tṛtīyabhāvasya phalaṃ saṃkṣepato mayā .
sukhabhāvaphalaṃ cā’tha kathayāmi dvijottama .. 1..

sukheśe sukhabhāvasthe lagneśe tadgate’pi vā .
śubhadṛṣṭe ca jātasya pūrṇaṃ gṛhasukhaṃ vadet .. 2..

svagehe svāṃśake svocce sukhasthānādhipo yadi .
bhūmiyānagṛhādīnāṃ sukhaṃ vādyabhavaṃ tathā .. 3..

karmādhipena saṃyukte kendre koṇe gṛhādhipe .
vicitrasaudhaprākārairmaṇḍitaṃ tadgṛhaṃ vadet .. 4..

bandhusthāneśvare saumye śubhagrahayutekṣite .
śaśije lagnasaṃyukte bandhupūjyo bhavennaraḥ .. 5..

mātuḥsthāne śubhayute tadīśe svoccarāśige .
kārake balasaṃyukte māturdīrghāyurādiśet .. 6..

sukheśe kendrabhāvasthe tatha kendrasthito bhṛguḥ .
śaśije svoccarāśisthe mātuḥ pūrṇaṃ sukhaṃ vadet .. 7..

sukhe raviyute mande candre bhāgyagate sati .
lābhasthānagato bhaumo gomahiṣyādilābhakṛt .. 8..

caragehasamāyukto sukhe tadrāśināyake .
ṣaṣṭhe vyaye sthite bhaume naraḥ prāpnoti mūkatām .. 9..

lagnasthānādhipe saumye sukheśe nīcarāśige .
kārake vyayabhāvasthe sukheśe lābhasaṅgate .. 10..

dvadaśe vatsare prāpte vāhanasya sukhaṃ vadet .
vāhane sūryasaṃyukte svocce tadbhāvanāyake .. 11..

śukreṇa saṇyute varṣe dvātriṃśe vāhanaṃ bhavet .
karmeśena yute bandhunāthe tuṅgāṃśasaṃyute .. 12..

dvicatvāriṃśake varṣe naro vāhanabhāg bhavet .
lābheśe sukharāśisthe sukheśe lābhasaṃyute .. 13..

dvādaśe vastare prāpte jāto vāhanabhāg bhavet .
śubhaṃ śubhatve bhāvasya pāpatve phalamanyathā .. 14..