14 sahaja-bhāva-phala-adhyāyaḥ

atha sahajabhāvaphalādhyāyaḥ .. 14..

atha vikramabhāvasya phalaṃ vakṣyāmi bho dvija .
sahaje saumyayugdṛṣṭe bhrātṛmān vikramī naraḥ .. 1..

sabhaumo bhrātṛbhāveśo bhrātṛbhāvaṃ prapaśyati .
bhrātr/kṣetragato vā’pi bhrātṛbhāvaṃ vinirdiśet .. 2..

pāpayogena tau pāpakṣetrayogena vā punaḥ .
utpāṭya sahajān sadyo nihantarau na saṃśayaḥ .. 3..

strīgraho bhrātṛbhāveśaḥ strīgraho bhrātṛbhāvagaḥ .
bhaginī syāt tathā bhrātā puṃgṛhe puṃgraho yadi .. 4..

miśre miśraphalaṃ vācyaṃ balābalavinirṇayāt .
mṛtau kujatṛtīyeśau sahodaravināśakau .. 5..

kendratrikoṇage vā’pi svoccamitrasvavargage .
kārake sahajeśe yā bhrātṛsaukhyaṃ vinirdiśet .. 6..

bhrātṛbhe budhasaṃyukte tadīśe candrasaṃyute .
kārake mandasaṃyukte bhaginyekāgrato bhavet .. 7..

paścāt sahodaro’pyekastṛtīyastu mṛto bhavet .
kārake rāhusaṃyukte sahajeśe tu nīcage .. 8..

paścāt sahodarābhāvaṃ pūrvaṃ tu tattrayaṃ vadet .
bhrātṛsthānādhipe kendre kārake tattrikoṇage .. 9..

jīvena sahite cocce jñeyā dvādaśa sodarāḥ .
tatra jyeṣṭhadviyaṃ tadvajjātakācca tṛtīyakam .. 10..

saptamaṃ navamaṃ caiva dvādaśaṃ ca mṛtaṃ vadet .
śeṣāḥ sahodarāḥ ṣaḍ vai bhaveyurdīrghajīvanāḥ .. 11..

vyayeśena yuto bhaumo guruṇā sahito’pi vā .
bhrātṛbhāve sthite candre saptasaṃkhyāstu sodarāḥ .. 12..

bhrātṛsthāne śaśiyute kevalaṃ puṅgrahekṣite .
sahajā bhrātaro jñeyāḥ śukrayuktekṣite’nyathā .. 13..

agre jātaṃ ravirhanti pṛṣṭhe jātaṃ śanaiścaraḥ .
agrajaṃ pṛṣṭhajaṃ hanti sahajastho dharāsutaḥ .. 14..

eteṣāṃ vipra yogānāṃ balābalavinirṇayāt .
bhrātṛṇāṃ bhaginīnāṃ vā jātakasya phalaṃ vadet .. 15..