13 dhana-bhāva-phala-adhyāyaḥ

atha dhanabhāvaphalādhyāyaḥ .. 13..

dhanabhāvaphalaṃ vacmi srṛṇu tvaṃ dvijasattama .
dhaneśo dhanabhāvasthaḥ kendrakoṇagato’pi vā .. 1..

dhanavṛddhikaro jñeyastrikastho dhanahānikṛt .
dhanadaśca dhane saumyaḥ pāpo dhanavināśakṛt .. 2..

dhanādhipo gururyasya dhanabhāvagato bhavet .
bhaumena sahito vā’pi dhanavān sa naro bhavet .. 3..

dhaneśe lābhabhāvasthe lābheśe vā dhanaṃ gate .
tāvubhau kendrakoṇasthau dhanavān sa naro bhavet .. 4..

dhaneśe kendrarāśisthe lābheśe tattrikoṇage .
guruśukrayute dṛṣṭe dhanalābhamudīrayet .. 5..

dhaneśo ripubhāvastho lābheśastadgato yadi .
dhanāyau pāpayuktau vā dṛṣṭau nirdhana eva saḥ .. 6..

dhanalābhādhipāvastau pāpagrahasamanvitau .
janmaprabhṛtidāridraṃ bhikṣānnaṃ labhate naraḥ .. 7..

ṣaṣṭhe’ṣṭame vyaye vā’pi dhanalābhādhipau yadi .
lābhe kujodhane rāhū rājadaṇḍād dhanakṣayaḥ .. 8..

lābhe jīve dhane śukre dhaneśe śubhasaṃyute .
vyaye ca śubhasaṃyukte dharmakārye dhanavyayaḥ .. 9..

svabhoccasthe dhanādhīśe jātako janapoṣakaḥ .
paropakārī khyātaśca vijñeyo dvijasattama .. 10..

sthite pārāvatāṃśādau dhaneśe śubhasaṃyute .
tadgṛhe sarvasampattirvinā’yāsena jāyate .. 11..

netreśe balasaṃyukte śobhanākṣo bhavennaraḥ .
ṣaṣṭhāṣṭamavyayasthe ca netravaikalyavān bhavet .. 12..

dhaneśe pāpasaṃyukte dhane pāpasamanvite .
piśuno’satyavādī ca vātavyādhisamanvitaḥ .. 13..