12 tanu-bhāva-phala-adhyāyaḥ

atha tanubhāvaphalādhyāyaḥ .. 12..

sapāpo dehapo’ṣṭārivyayago dehasaukhyahṛt .
kendre koṇe sthito’ṅgeśaḥ sadā dehasukhaṃ diśet .. 1..

lagnapo’staṅgato nīce śatrubhe rogakṛd bhavet .
śubhaḥ kendratrikoṇasthā sarvarogaharāḥ smṛtāḥ .. 2..

lagne candre’thava krūragrahairdṛṣṭe’thavā yute .
śubhadṛṣṭivihīne ca jantordehasukhaṃ na hi .. 3..

lagne saumye surūpaḥ syāt krūrerūpavivarjitaḥ .
saumyakheṭairyute dṛṣṭe lagne dehasukhānvitaḥ .. 4..

lagneśo jñā gururvā’pi śukro vā kendrakoṇagaḥ .
dīrghāyurdhanavān jāto buddhimān rājavallabhaḥ .. 5..

lagneśe cararāśisthe śubhagrahanirīkṣite .
kīrtiśrīmān mahābhogī dehasaukhyasamanvitaḥ .. 6..

budho jīvo’thavā śukro lagne candrasamanvitaḥ .
lagnāt kendragato vā’pi rājalakṣaṇasaṃyutaḥ .. 7..

sasaure sakuje vāpi lagne meṣe vṛṣe harau .
rāśyaṃśasadṛśau gātre sa jāto nālaviṣṭitaḥ .. 8..

catuṣpadagato bhānuḥ pare vīryasamanvitāḥ .
dvisvabhāvagatā jātau yamalāviti nirdiśet .. 9..

ravaundū ekabhāvasthāvekaṃśakasamanvitau .
trimātrā ca thibhirmāsaiḥ pitrā bhrātrā ca poṣitaḥ .. 10..

evameva phalaṃ vācyaṃ candrādapi sadā budhaiḥ .
atha jātanarasyāṅge vraṇacihnādikaṃ bruve .. 11..

śiro netre tatha karṇau nāsike ca kapolakau .
hanūrmukhaṃ ca lagnādyā tanāvādyadṛkāṇake .. 12..

madhyadreṣkāṇage lagne kaṇṭhoṃ’sau ca bhujau tathā .
pārśve ca hṛdaye kroḍe nābhiśceti yathākramam .. 13..

vastirliṅgagude muṣkāvūrū jānū ca jaṃghake .
pādaścetyuditairvāmamaṅgaṃ jñeyaṃ tṛtīyake .. 14..

yasminnaṅge sthitaḥ pāpo vraṇaṃ tatra samādiśet .
niyataṃ sabudhaiḥ krūraiḥ saumyairlakṣma vaded budhaḥ .. 15..