11 bhāva-viveka-adhyāyaḥ

atha bhāvavivekādhyāyaḥ .. 11..

ariṣṭaṃ tatprabhaṅgaṃ ca śrutaṃ tvatto mayā mune .
kasmād bhāvāt phalaṃ kiṃ kiṃ vicāryamiti me vada .. 1..

dehaṃ rūpaṃ ca jñānaṃ ca varṇaṃ caiva balābalam .
sukhaṃ duḥkhaṃ svabhāvañca lagnabhāvānnirīkṣayet .. 2..

dhanadhānyaṃ kuṭumbāṃśca mṛtyujālamamitrakam .
dhāturatnādikaṃ sarvaṃ dhanasthānānnirīkṣayet .. 3..

vikramaṃ bhṛtyabhrātrādi copadeśaprayāṇakam .
pitrorvai maraṇaṃ vijño duścikyācca nirīkṣayet .. 4..

vāhanānyatha bandhūṃśca mātṛsaukhyādikānyapi .
nidhi kṣetraṃ gṛhaṃ cāpi caturthāt paricintayet .. 5..

yantramantrau tathā vidyāṃ buddheścaiva prabandhakam .
putrarājyāpabhrāṃśādīn paśyet putrālayād budhaḥ .. 6..

mātulāntakaśaṃkānāṃ śatrūṃścaiva vraṇādikān .
sapatnīmātaraṃ cāpi ṣaṣṭhabhāvānnirīkṣayet .. 7..

jāyāmadhvaprayāṇaṃ ca vāṇijyaṃ naṣṭavīkṣaṇam .
maraṇaṃ ca svadehasya jāyābhāvānnirīkṣayet .. 8..

āyu raṇaṃ ripuṃ cāpi durgaṃ mṛtadhanaṃ tathā .
gatyanukādikaṃ sarvaṃ paśyedrandhrādvicakṣaṇaḥ .. 9..

bhāgyaṃ śyālaṃ ca dharmaṃ ca bhrātṛpatnyādikāṃstathā .
tīrthayātrādikaṃ sarvaṃ dharmasthānānnirīkṣayet .. 10..

rājyaṃ cākāśaṃvṛttiṃ ca mānaṃ caiva pitustathā .
pravāsasya ṛṇasyāpi vyomasthānānnirīkṣaṇam .. 11..

nānāvastubhavasyāpi putrajāyādikasya ca .
āyaṃ vṛddhiṃ paśūnāṃ ca bhavasthānānnirīkṣaṇam .. 12..

vyayaṃ ca vairivṛttāntariḥphamantyādikaṃ tathā .
vyayāccaiṣa hi jñātavyamini sarvatra dhīmatā .. 13..

yo yo śubhairyuto dṛṣṭo bhāvo vā patidṛṣṭayuk .
yuvā pravṛddho rājyasthaḥ kumāro vā’pi yatpatiḥ .. 14..

tadīkṣaṇavaśāt tattadbhābasaukhyaṃ vaded budhaḥ .
yadyad bhāvapatirnaṣṭastrikeśādyaiśca saṃyutaḥ .. 15..

bhāvaṃ na vīkṣate samyak supto vṛddhomṛto’thavā .
pīḍito vā’sya bhāvasya phalaṃ naṣṭaṃ vaded dhruvam .. 16..