10 ariṣṭa-bhaṁga-adhyāyaḥ

athā’riṣṭabhaṁgādhyāyaḥ .. 10..

ityariṣṭaṁ mayā proktaṁ tadbhaṅgaścāpi kathyate .
yat samālokyaṁ jātānāṁ riṣtā’riṣṭaṁ vadedbudhaḥ .. 1..
eko’pi jñāryaśukrāṇāṁ lagnāt kendragato yadi .
ariṣṭaṁ nikhilaṁ hanti timiraṁ bhāskaro yathā .. 2..
eka eva balī jīvo lagnastho riṣṭasaṁcayam .
hanti pāpakṣayaṁ bhaktyā praṇāma iva śūlinaḥ .. 3..
eka eva vilagneśaḥ kendrasaṁstho balānvitaḥ .
ariṣṭaṁ nikhilaṁ hanti pinākī tripuraṁ yathā .. 4..
śuklapakṣe kṣapājanma lagne saumyanirīkṣite .
viparītaṁ kṛṣṇapakṣe tathāriṣṭavināśanaṁ .. 5..
vyayasthāne yadā sūryastulālagne tu jāyate .
jīvet sa śatavarṣāṇi dīrghāyurbālako bhavet .. 6..
gurubhaumau yadā yuktau gurudṛṛṭo’thavā kujaḥ .
hatvā’riṣṭamaśeṣaṁ ca jananyāḥ śubhakradbhavet .. 7..
caturthadaśame pāpaḥ saumyamadhye yadā bhavet .
pituḥ saukhyakaro yogaḥ śubhaiḥ kendratrikoṇagaiḥ .. 8..
saumyāntaragataiḥ pāpaiḥ śubhaiḥ kendratrikoṇagaiḥ .
sadyo nāśayate’riṣṭaṁ tadbhāvotthaphalaṁ na tat .. 9..