09 athāriṣṭādhyāyaḥ

athāriṣṭādhyāyaḥ .. 9..

ādau janmāṅgato vipra riṣṭā’riṣṭaṁ vicārayet .
tatastanvādibhāvānāṁ jātakasya phalaṁ vadet .. 1..
caturviṁśativarṣāṇi yāvad gacchanti janmataḥ .
janmāriṣṭaṁ tu tāvat syādāyurdāyuṁ na cintayet .. 2..
ṣaṣṭhāṣṭariṣphagaścandraḥ krūrauḥ kheṭaiśca vīkṣitaḥ .
jātasya mṛtyudaḥ sadyastvaṣṭarṣaiḥ śubhakṣitaḥ .. 3..
śaśivanmṛtyudāḥ saumyāścedvakrāḥ krūravīkṣitāḥ .
śiśorjātasya māsena lagne saumyavivarjite .. 4..
yasya janmani dhīsthāḥ syuḥ sūryārkīndukujābhadhāḥ .
tasya tvāśu janitrī ca bhrātā ca nidhanaṁ vrajet .. 5..
pāpekṣito yuto bhaumo lagnago na śubhekṣitaḥ .
mṛtyudastvaṣṭamastho’pi saureṇārkeṇa vā yutaḥ .. 6..
candrasūryagrahe rāhuścandrasūryayuto yadi .
sauribhaumekṣitaṁ lagnaṁ pakṣamekaṁ sa jīvati .. 7..
karmasthāne sthitaḥ sauriḥ śatrusthāne kalānidhiḥ .
kṣitijaḥ saptamasthāne saha mātrā vipadyate .. 8..
lagne bhāskaraputraśca nidhane candramā yadi .
tṛtīyastho yadā jīvaḥ sa yāti yamamandiram .. 9..
horāyāṁ navame sūryaḥ saptamasthaḥ śanaiścaraḥ .
ekādaśe guruḥ sukro māsamekaṁ sa jīvati .. 10..
vyaye sarve grahā neṣṭāḥ sūryeśukrendurāhavaḥ .
viśeṣānnāśakartāro dṛṣṭyā vā bhaṅgakāriṇaḥ .. 11..
pāpānvitaḥ śaśī dharme dyūnalagnagato yadi .
śubhairavekṣitayutastadā mṛtyupradaḥ śiśoḥ .. 12..
sandhyāyāṁ candrahorāyāṁ gaṇḍānte nidhanāya vai .
pratyekaṁ candrapāpaiśca kendragaiḥ syādvināśanam .. 13..
ravestu maṇḍalārddhāstāt sāyaṁ saṁdhyā trināḍikā .
tathaivārddhodayāt pūrvaṁ prātaḥ saṁdhyā trināḍikā .. 14..
cakrapūrvāparārddheṣu krūrasaumyeṣu kīṭabhe .
lagnage nidhanaṁ yāti nā’tra kāryā vicāraṇā .. 15..
vyayaśatrugataiḥ krūrairmṛtyudravyagatairapi .
pāpamadhyagate lagne satyameva mṛtiṁ vadet .. 16..
lagnasaptamagau pāpau candro’pi krūrasaṁyutaḥ .
yadā nāvekṣitaḥ saumyaiḥ śīghrānmṛtyurbhavettadā .. 17..
kṣīṇe śaśini lagnasthe pāpaiḥ kendrāṣṭasaṁsthitaiḥ .
yo jāto mṛtyumāpnoti sa vipreśa na saṁśayaḥ .. 18..
pāpayormadhyagaścandro lagnāṣṭāntimasaptamaḥ .
acirānmṛtyumāpnoti yo jātaḥ sa śiśustadā .. 19..
pāpadvayamadhyagate candre lagnasamāśrite .
saptāṣṭamena pāpena mātrā saha mṛtaḥ śiśuḥ .. 20..
śanaiścarārkabhaumeṣu riṣphadharmāṣṭameṣu ca .
śabhairavīkṣyamāṇeṣu yo jāto nidhanaṁgataḥ .. 21..
yaddreṣkāṇe ca yāmitre yasya syāddāruṇo grahaḥ .
kṣīṇacandro vilagnasthaḥ sadyo harati jīvatam .. 22..
āpoklimasthitāḥ sarve grahā balavivarjitāḥ .
ṣaṇmāsaṁ va dvimāsaṁ va tasyāyuḥ samudāhṛtam .. 23..
tribhiḥ pāpagrahaiḥ sūtau candramā yadi dṛśyate .
mātṛnāśo bhavettasya śubhardṛṣṭe śubhaṁ vadet/ .. 24..
dhane rāhurbudhaḥ śukraḥ sauriḥ sūryo yadā sthitaḥ .
tasya māturbhavenmṛtyurmṛte pitari jāyate .. 25..
pāpātsaptamarandhrasthe candre pāpasamanvite .
balibhiḥ pāpakairdṛṣṭe jāto bhavati mātṛhā .. 26..
uccastho vā’tha nīcasthaḥ saptamastho yadāraviḥ .
pānahīno bhavedbāla ajākṣīreṇa jīvati .. 27..
candrāccaturthagaḥ pāpo ripukṣetre yadā bhavet .
tadā mātṛvadhaṁ kuryāt kendre yadi śubho na cet .. 28..
dvādaśe ripubhāve ca yadā pāpagraho bhavet .
tadā māturbhayaṁ vidyāccaturthe daśame pituḥ .. 29..
lagne krūro vyaye krūro dhane saumyastathaiva ca .
saptame bhavane krūraḥ parivārakṣayaṁkaraḥ .. 30..
lagnasthe ca gurau saurau dhane rāhau tṛtīyage .
iti ceñjanmakāle syānmātā tasya na jīvati .. 31..
kṣīṇacandrāttrikoṇasthaiḥ pāpaiḥ saumyavivarjitaiḥ .
mātā parityajedbalaṁ ṣaṇmāsācca na saṁśayaḥ .. 32..
ekāṁśakasthau mandārau yatra kutrasthitau yadā .
śaśikendragatau tau vā dvimātṛbhyāṁ na jīvati .. 33..
lagne sando made bhaumaḥ ṣaṣṭhasthāne ca candramāḥ .
iti cejjanmakāle syāt pitā tasya na jīvati .. 34..
lagne jīvo dhane mandaravibhaumabudhāstathā .
vivāhasamaye tasya bālasya mriyate pitā .. 35..
sūryaḥ pāpena saṁyukto hyathavā pāpamadhyagaḥ .
sūryāt saptamagaḥ pāpastadā pitṛvadho bhavet .. 36..
saptame bhavane sūryaḥ karmastho bhūmanandanaḥ .
rāhurvyaye ca yusyaiva pitā kaṣṭena jīvati .. 37..
daśamastho yadā bhaumaḥ śatrukṣetrasamāsritaḥ .
mriyate tasya jātasya pitā śīghraṁ na saṁśayaḥ .. 38..
ripusthāne yadā candro lagnasthāne śanaiścaraḥ .
kujaśca saptame sthāne pitā tasya na jīvati .. 39..
bhaumāṁśakasthite bhānau śaninā ca nirīkṣite .
prāgjanmano nivṛttiḥ syānmṛtyurvā’pi śiśoḥ pituḥ .. 40..
caturthe daśame pāpau dvādaśe ca yadā sthitau .
pitaraṁ mātaraṁ hatvā deśāddeśāntaraṁ vrajet .. 41..
rāhujīvau ripukṣetre lagne vā’tha caturthake .
trayoviṁśatime varṣe putrastātaṁ na paśyati .. 42..
bhānuḥ pitā ca jantūnāṁ candro mātā tathaiva ca .
pāpadṛṣṭiyuto bhānuḥ pāpamadhyagato’pi vā .. 43..
pitrariṣṭaṁ vijānīyācchiśorjātasya niścitam .
bhānoḥ ṣaṣṭhaṣṭamarkṣasthaiḥ pāpaiḥ saumyavivarjitaiḥ .
sukhabhāvagatairvā’pi pitrariṣṭaṁ vinirdiśet .. 44..
evaṁ candrāt sthitaiḥ pāpairmātu kaṣṭaṁ vicārayet .
balā’balavivekena kaṣṭaṁ vā mṛtyumādiśet .. 45..