20 bhāgya-bhāva-phala-adhyāyaḥ

atha bhāgyabhāvaphalādhyāyaḥ .. 20..

atha bhāgyabhāvaṃ vipra phalaṃ vakṣye tavā’grataḥ .
sabalo bhāgyape bhāgye jāto bhāgyayuto bhavet .. 1..

bhāgyasthānagate jīve yadīśe kendrasaṃasthite .
lagneśe balasaṃyukte bahubhāgyayuto bhavet .. 2..

bhāgyeśe balasaṃyukte bhāgye bhṛgusamanvite .
lagnāt kendragate jīve pitā bhāgyasamanvitaḥ .. 3..

bhāgyasthānād dvitīye vā sukhe bhaumasamanvite .
bhāgyeśe nīcarāśisthe pitā nirdhana eva hi .. 4..

bhāgyeśe paramoccasthe bhāgyāṃśe jīvasaṃyute .
lagnāccatuṣṭaye śukre tatpitā dīrghajīvanaḥ .. 5..

bhāgyeśe kendrabhāvasye guruṇā ca nirīkṣite .
tatpitā vāhanairyukto rājā vā tatsamo bhavet .. 6..

bhāgyeśe karmabhāvasthe karmeśe bhāgyarāśige .
śubhadṛṣṭe dhanāḍhyaśca kīrtimāṃstatpitā bhavet .. 7..

paramoccāṃśage sūrye bhāgyeśe lābhasaṃsthite .
dharmaṣṭho nṛpavātsalyaḥ pitṛbhakto bhavennaraḥ .. 8..

lagnāttrikoṇage sūrye bhāgyeśe saptamasthite .
guruṇā sahite dṛṣṭe pitṛbhaktisamanvitaḥ .. 9..

bhāgyeśe dhanabhāvasthe dhaneśe bhāgyarāśige .
dvātriṃśātparato bhāgyaṃ vāhanaṃ kīrtisambhavaḥ .. 10..

lagneśe bhāgyarāśisthe ṣaṣṭheśena samanvite .
anyonyavairaṃ bruvate janakaḥ kutsito bhavet .. 11..

karmādhipena sahito vikrameśo’pi nirbalaḥ .
bhāgyapo nīcamūḍhastho yogo bhikṣāśanapradaḥ .. 12..

ṣaṣṭhāṣṭamavyaye bhānū randhreśe bhāgyasaṃyute .
vyayeśe lagnarāśisthe ṣaṣṭheśe pañcame sthite .. 13..

jātasya jananātpūrvaṃ janakasya mṛtirbhavet .
randhrasthānagate sūrye randhreśe bhāgyabhāvage .. 14..

jātasya prathamābde tu piturmaraṇamādiśet .
vyayeśe bhāgyarāśisthe nīcāṃśe bhāgyanāyake .. 15..

tṛtīye ṣoḍaśe varṣe janakasya mṛtirbhavet .
lagneśe nāśarāśisthe randhreśe bhānusaṃyute .. 16..

dvitīye dvādaśe varṣe piturmaraṇamādiśet .
bhāgyādrandhragate rāhau bhāgyādbhāgyagate ravau .. 17..

ṣoḍaśe’ṣṭādaśe varṣe janakasya mṛtirbhavet .
rāhuṇā sahite sūrye candrādbhāgyagate śanau .. 18..

saptamaikonaviṃśābde tātasya maraṇaṃ dhruvam .
bhāgyeśe vyayarāśisthe vyayeśe bhāgyarāśige .. 19..

vadābdhimitavarṣācca piturmaraṇamādiśet .
ravyaṃśe ca sthite candre lagneśe randhrasaṃyute .. 20..

pañcatriṃśaikacatvāriṃśadvarṣe maraṇaṃ pituḥ .
pitṛsthānādhipe sūrye mandabhaumasamanvite .. 21..

pañcāśadvatsare prāpte janakasya mṛtirbhavet .
bhāgyāt saptamage sūrye bhrātṛsaptamagastamaḥ .. 22..

ṣaṣṭhe’bde pañcaviṃśābde piturmaraṇamādiśet .
randhrajāmitrage mande mandājjāmitrage ravau .. 23..

triṃśaikaviṃśe ṣaḍviṃśe janakasya mṛtirbhavet .
bhāgyeśe nīcarāśisthe tadīśe bhāgyarāśige .. 24..

ṣaḍviṃśe’bde trayastriṃśe piturmaraṇamādiśet .
evaṃ jātasya daivajño phalaṃ jñātvā vinirdiśet .. 25..

paramoccāṃśage śukre bhāgyeśena samanvite .
bhrātṛsthāne śaniyute bahubhāgyādhipo bhavet .. 26..

guruṇā saṃyute bhāgye tadīśe kendrarāśige .
viṃśadvarṣāt paraṃ caiva bahubhāgyaṃ vinirdiśet .. 27..

paramoccāṃśage saumye bhāgyeśe bhāgyarāśige .
ṣaṭtriṃśācca paraṃ caiva bahubhāgyaṃ vinirdiśet .. 28..

lagneśe bhāgyarāśisthe bhāgyeśe lagnasaṃyute .
guruṇā saṃyute dyūne dhanavāhanalābhakṛt .. 29..

bhāgyādbhāgyavato rāhustadīśe nidhanaṃ gate .
bhāgyeśe nīcarāśisthe bhāgyahīno bhavennaraḥ .. 30..

bhāgyasthānagate mande śaśinā ca samanvite .
lagneśe nīcarāśisthe bhikṣāśī ca naro bhavet .. 31..

evaṃ bhāgyaphalaṃ vipra saṃkṣepāt kathitaṃ mayā .
lagneśabhāgyabhāveśasthityā’nyadapi nirdiśet .. 32..