21 karma-bhāva-phala-adhyāyaḥ

atha karmabhāvaphalādhyāyaḥ .. 21..

karmabhāvaphalaṃ cā’tha kathayāmi tavāgrataḥ .
sṛṇu maitreya tattvena brahmagargādibhāṣitam .. 1..

sabale karmabhāveśe svocce svāṃśe svarāśige .
jātastātasukhenāḍhyo yaśasvī śubhakarmakṛt .. 2..

karmādhipo balonaścet karmavaikalyamādiśet .
saihiḥ kendratrikoṇastho jyotiṣṭomādiyāgakṛt .. 3..

karmeśe śubhasaṃyukte śubhasthānagate tathā .
rājadvāre ca vāṇijye sadā lābho’nyathānyathā .. 4..

daśame pāpasaṃyukte lābhe pāpasamanvite .
duṣkṛtiṃ labhate martyaḥ svajanānāṃ vidūṣakaḥ .. 5..

karmeśe nāśarāśisthe rāhuṇā saṃyute tathā .
janadveṣī mahāmūrkho duṣkṛtiṃ labhate naraḥ .. 6..

karmeśe dyūnarāśisthe mandabhaumasamanvite .
dyūneśe pāpasaṃyute śiśnodaraparāyaṇaḥ .. 7..

tuṅgarāśiṃ samāśritya karmeśe gurusaṃyute .
bhāgyeśe karmarāśisthe mānaiśvaryapratāpavān .. 8..

lābheśe karmarāśisthe karmeśe lagnasaṃyute .
tāvubhau kendragau vāpi sukhajīvanabhāg bhavet .. 9..

karmeśe balasaṃyukte mīne gurusamanvite .
vastrābharaṇasaukhyādi labhate nātra saṃśayaḥ .. 10..

lābhasthānagate sūrye rāhubhaumasamanvite .
raviputreṇa saṃyukte karmacchettā bhavennaraḥ .. 11..

mīne jīve bhṛguyute lagneśe balasaṃyute .
svoccarāśigate candre samyagjñānārthavān bhavet .. 12..

kendreśe lābharāśisthe lābheśe lagnasaṃsthite .
karmarāśisthite śukre ratnavān sa naro bhavet .. 13..

kendratrikoṇage karmanāthe svoccasamāśrite .
guruṇā sahite dṛṣṭe sa karmasahito bhavet .. 14..

karmeśe lagnabhāvasthe lagneśena samanvite .
kendratrikoṇage candre satkarmanirato bhavet .. 15..

karmasthānagate mande nīcakhecarasaṃyute .
karmāṃśe pāpasaṃyukte karmahīno bhavennaraḥ .. 16..

karmeśe nāśarāśisthe randhreśe karmasaṃsthite .
pāpagraheṇa saṃyukte duṣkarma nirato bhavet .. 17..

karmeśe nīcarāśisthe karmasthe pāpakhecare .
karmabhātkarmage pāpe karmavaikalyamādiśet .. 18..

karmasthānagate candre tadīśe tattrikoṇage .
lagneśe kendrabhāvasthe satkīrtisahito bhavet .. 19..

lābheśe karmabhāvasthe karmeśe balasaṃyukte .
devendraguruṇā dṛṣṭe satkīrtisahito bhavet .. 20..

karmasthānādhipe bhāgye lagneśe karmasaṃyute .
lagnāt pañcamage candre khyātanāmā naro bhavet .. 21..

iti karmaphalaṃ proktaṃ saṃkṣepeṇa dvijottama .
lagnakarmeśasambandhādūhyamanyadapi svayam .. 22..