22 lābha-bhāva-phala-adhyāyaḥ

atha lābhabhāvaphalādhyāyaḥ .. 22..

lābhabhāvaphalañcātha kathayāmi dvijottama .
śrūyatāṃ jātako loke yacchubhatve sadā sukhī .. 1..

lābhādhipo yadā lābhe tiṣṭet kendratrikoṇayoḥ .
bahulābhaṃ tadā kuryāducce sūryāṃśago’pi vā .. 2..

lābheśe dhanarāśisthe dhaneśe kendrasaṃsthite .
guruṇā sahite bhāve gurulābhaṃ vinirdiśet .. 3..

lābheśe vikrame bhāve śubhagrahasamanvite .
ṣaṭtriṃśe vatsare prāpte sahasradvayaniṣkabhāk .. 4..

kendratrikoṇage lābhanāthe śubhasamanvite .
catvāriṃśe tu samprāpte sahasrārdhasuniṣkabhāk .. 5..

lābhasthāne guruyute dhane candrasamanvite .
bhāgyasthānagate śukre ṣaṭsahasrādhipo bhavet .. 6..

lābhācca lābhage jīve budhacandrasamanvite .
dhanadhānyādhipaḥ śrīmāntratnādyābharaṇairyutaḥ .. 7..

lābheśe lagnabhāvasthe lagneśe lābhasaṃyute .
trayastriṃśe tu samprāpte sahasraniṣkabhāg bhavet .. 8..

dhaneśe lābharāśisthe lābheśe dhanarāśige .
vivāhātparataścaiva bahubhāgyaṃ samādiśet .. 9..

bhrātṛpe lābharāśisthe lābheśe bhrātṛsaṃsthite .
bhrātṛbhāvāddhanaprāptidivyābharaṇasaṃyutaḥ .. 10..

lābheśe nīcabhe’ste vā trike pāpasamanvite .
kṛte bhūriprayatne’pi naiva lābhaḥ kadācana .. 11..