23 vyaya-bhāva-phala-adhyāyaḥ

atha vyayabhāvaphalādhyāyaḥ .. 23..

athāha vyayabhāvasya kathayāmi phalaṃ dvija .
vyayeśe śubhasaṃyukte svabhe svoccagate’pi vā .. 1..

vyaye ca śubhasaṃyukte śubhakārye vyayastadā .
candro vyayādhipo dharmalābhamantreṣu saṃsthitaḥ .. 2..

svocce svarkṣe nijāṃśe vā lābhadharmātmajāṃśake .
divyāgārādiparyaṃko divyagandhaikabhogavān .. 3..

parārdhyaramaṇo divyavastramālyādibhūṣaṇaḥ .
parārdhyavittasaṃyuto vijño dināni nayati prabhuḥ .. 4..

evaṃsvaśatrunīcāṃśe’ṣṭamāṃśe vā’ṣṭame ripau .
saṃsthitaḥ kurute jātaṃ kāntāsukhavivarjitam .. 5..

vyayādhikyapariklāntaṃ divyabhoganirākṛtam .
sa hi kendratrikoṇasthaḥ svastriyā’laṃkṛtaḥ svayam .. 6..

yathā lagnāt phalaṃ caitadātmanaḥ parikīrtitam .
evaṃ bhrātrādibhāveṣu tattatsarvaṃ vicārayet .. 7..

dṛśyacakrārdhagāḥ kheṭāḥ pratyakṣaphaladāyakāḥ .
adṛśyārdhagatāḥ kheṭāḥ parokṣe phaladāḥ smṛtāḥ .. 8..

vyayasthānagatoḥ rāhurbhaumārkiravisaṃyutaḥ .
tadīśe’pyarkasaṃyukte narake patanaṃ bhavet .. 9..

vyayasthānagate saumye tadīśe svoccarāśige .
śubhayukte subhairdṛṣṭe moksaḥ syānnātra saṃśayaḥ .. 10..

vyayeśe pāpasaṃyukte vyaye pāpasamanvite .
pāpagraheṇa saṃdṛṣṭe deśāddeśāntaraṃ gataḥ .. 11..

vyayeśe śubharāśisthe vyayarkṣe śubhasaṃyute .
śubhagraheṇa saṃdṛṣṭe svadeśāt sañcaro bhavet .. 12..

vyaye mandādisaṃyukte bhūmijena samanvite .
su/bhadṛṣṭerna samprāptiḥ pāpamūlāddhanārjanam .. 13..

lagneśe vyayarāśisthe vyayeśe lagnasaṃyute .
bhṛguputreṇa saṃyukte dharmamūlāddhanavyayaḥ .. 14..