24 bhāveśa-phala-adhyāyaḥ

atha bhāveśaphalādhyāyaḥ .. 24..

lagneśe lagnage dehasukhabhāg bhujavikramī .
manasvī cañcalaścaiva dvibhāryo parago’pi va .. 1..

lagneśe dhanage bālo lābhavān paṇḍitaḥ sukhī .
suśīlo dharmavinmānī bahudāraguṇairyutaḥ .. 2..

lagneśe sahaje jātaḥ siṃhatulyaparākramī .
sarvasampadyuto mānī dvibhāryo matimān sukhī .. 3..

lagneśe sukhage bālaḥ pitṛmātṛsukhānvitaḥ .
bahubhrātṛyutaḥ kāmī guṇarūpasamanvitaḥ .. 4..

lagneśe sutage jantoḥ sutasaukhyaṃ ca madhyamam .
prathamāpatyanāśaḥ syānmānī krodhī nṛpapriyaḥ .. 5..

lagneśe ṣaṣṭhage jāto dehasaukhyavivarjitaḥ .
pāpāḍhye śatrutaḥ pīḍā saumyadṛṣṭivivarjite .. 6..

lagneśe saptame pāpe bhāryā tasya na jīvati .
śubhe’ṭano daridro vā virakto vā nṛpo’pi vā .. 7..

lagneśe’ṣṭamage jātaḥ siddhavidyāviśāradaḥ .
rogī cauro mahākrodhī dyūtī ca paradāragaḥ .. 8..

lagneśe bhāgyage jāto bhāgyavāñjanavallabhaḥ .
viṣṇubhaktaḥ paṭurvāgmī dāraputradhanairyutaḥ .. 9..

lagneśe daśame jātaḥ pitṛsaukhyasamanvitaḥ .
nṛpamānyo jane khyātaḥ svārjitasvo na saṃśayaḥ .. 10..

lagneśe lābhage jātaḥ sadā lābhasamanvitaḥ .
suśīlaḥ khyātakīrtiśca bahudāraguṇairyutaḥ .. 11..

lagneśe vyayabhāvasthe dehasaukhyavivarjitaḥ .
vyarthavyayī mahākrodhī śubhadṛgyogavarjite .. 12..

dhaneśe lagnage jātaḥ putravān dhanasaṃyutaḥ .
kuṭumbakaṇṭakaḥ kāmī niṣṭhuraḥ parakāryakṛt .. 13..

dhaneśe dhanage jāto dhanavān garvasaṃyutaḥ .
dvibhāryo bahubhāryo vā sutahīnaḥ prajāyate .. 14..

dhaneśe sahaje jāto vikramī matimān guṇī .
kāmī lobhī śubhāḍhye ca pāpāḍhye devanindakaḥ .. 15..

dhaneśe sukhabhāvasthe sarvasampatasamanvitaḥ .
guruṇā saṃyute svocce rājatulyo naro bhavet .. 16..

dhaneśe sutabhāvasthe jāto dhanasamanvitaḥ .
dhanopārjanaśīlāśca jāyante tatsutā api .. 17..

dhaneśe ripubhāvasthe saśubhe śatruto dhanam .
sapāpe śatruto hānirjaṃghāvaikalyavān bhavet .. 18..

dhaneśe saptame jātaḥ paradārarato bhiṣek .
pāpekṣitayute tasya bhāryā ca vyabhicāriṇī .. 19..

dhaneśe’ṣṭamage jāto bhūribhūmidhanairyutaḥ .
patnīsukhaṃ bhavet svalpaṃ jyeṣṭhabhrātṛsukhaṃ na hi .. 20..

dhaneśe dharmabhāvasthe dhanavānudyamī paṭuḥ .
bālye rogī sukhī paścāt tīrthadharmavratādikṛt .. 21..

dhaneśe karmage jātaḥ kāmī mānī ca paṇḍitaḥ .
bahudāryadhanairyuktaḥ kiñca putrasukhojjhitaḥ .. 22..

dhaneśe lābhabhāvasthe sarvalābhasamanvitaḥ .
sadodyogayuto mānī kīrtimān jāyate naraḥ .. 23..

dhaneśe vyayabhāvasthe sāhamī dhanavarjitaḥ .
parabhāgyaratastasya jyeṣṭhāpatyasukhaṃ nahi .. 24..

lagnage sahajādhīśe svabhujārjitavittavān .
sevājñaḥ sāhasī jāto vidyāhīno’pi buddhimān .. 25..

dvitīye sahajādhīśe sthūlo vikramavarjitaḥ .
svalpārambhī sukhī na syāt parastrīdhanakāmukaḥ .. 26..

sahaje sahajādhīśe sahodarasukhānvitaḥ .
dhanaputrayuto hṛṣṭo bhunakti sukhamadbhutam .. 27..

sukhasthe sahajādhīśe sukhī ca dhanasaṃyutaḥ .
matimān jāyate bālo duṣṭabhāryāpatiśca saḥ .. 28..

sutasthe sahajādhīśe putravān guṇasaṃyutaḥ .
bhāryā tasya bhavet krūrā krūragrahayutekṣite .. 29..

ṣaṣṭhabhāve trtīyeśe bhrātṛśatrurmahādhanī .
mātulaiśca samaṃ vairaṃ mātulānīpriyo naraḥ .. 30..

saptame sahajādhīśe rājasevāparo naraḥ .
bālye duḥkhī sukhī cānte jāyate nā’tra saṃśayaḥ .. 31..

aṣṭame sahajādhīśe jātaścairo naro bhavet .
dāsavṛttyopajīvī ca rājadvāre mṛtirbhavet .. 32..

navame sahajādhīśe pituḥ sukhavivarjitaḥ .
strībhirbhāgyodayastasya putrādisukhasaṃyutaḥ .. 33..

daśame sahajādhīśe jātaḥ sarvasukhānvitaḥ .
svabhujārjivittaśca duṣṭastrībharaṇe rataḥ .. 34..

lābhage sahajādhīśe vyāpāre lābhavān sadā .
vidyāhīno’pi medhāvī sāhasī parasevakaḥ .. 35..

vyayasthe sahajādhīśe kutārye vyayakṛjjanaḥ .
pitā tasya bhavet krūraḥ strībhirbhāgyodayastathā .. 36..

sukheśe dhanage jāto vidyāguṇavibhūṣitaḥ .
bhūmīvāhanasaṃyukto mātuḥ sukhasamanvitaḥ .. 37..

sukheśe dhanage jāto bhogī sarvadhanānvitaḥ .
kuṭumbasahito mānī sāhasī kuhakānvitaḥ .. 38..

sukheśe sahaje jāto vikramī bhṛtyasaṃyutaḥ .
udāro’rug guṇī dātā svabhujārjitavittavān .. 39..

sukheśe sukhabhāvasthe mantrī sarvadhanānvitaḥ .
caturaḥ śīlavān mānī jñānavān strīpriyaḥ sukhī .. 40..

sukheśe putrabhāvasthe sukhī sarvajanapriyaḥ .
viṣṇubhakto guṇī mānī svabhujārjitavittavān .. 41..

sukheśe ripubhāvasthe mātuḥ sukhavivarjitaḥ .
krodhī coro’bhicārī ca svecchācāraśca durmanāḥ .. 42..

sukheśe saptame jāto bahuvidyāsamanvitaḥ .
pitrārjitadhanatyāgī sabhāyāṃ mūkavad bhavet .. 43..

sukheśe randhrabhāvasthe gṛhādisukhavarjitaḥ .
pitroḥ sukhaṃ bhavedalpaṃ jātaḥ klībasamo bhavet .. 44..

sukheśe bhāgyabhāvasthe jātaḥ sarvajanapriyaḥ .
devabhakto guṇī mānī bhavet sarvasukhānvitaḥ .. 45..

sukheśe karmabhāvasthe rājamānyo naro bhavet .
rasāyanī mahāhṛṣṭo sukhabhogī jitendriyaḥ .. 46..

sukheśe lābhage jāto guptarogabhayānvitaḥ .
udārī guṇavān dātā paropakaraṇe rataḥ .. 47..

sukheśe vyayabhāvasthe gṛhādisukhavarjitaḥ .
jāto durvyasanī mūḍhaḥ sadā’lasyasamanvitaḥ .. 48..

suteśe lagnage jāto vidyān putrasukhānvitaḥ .
kadaryo vakracittaśca paradravyāpahārakaḥ .. 49..

suteśe dhanage jāto bahuputro dhanānvitaḥ .
kuṭumbapoṣako mānī strīpriyaḥ suyaśā bhuvi .. 50..

suteśe sahaje bhāve jāyate sodarapriyaḥ .
piśunaśca kadaryaśca svakāryanirataḥ sadā .. 51..

suteśe sukhabhāvasthe sukhī mātṛsukhānvitaḥ .
lakṣmīyuktaḥ subuddhiśca rājño’mātyo’thavā guruḥ .. 52..

suteśe sutabhāvaste śubhāḍhye putravān naraḥ .
pāpāḍhye’patyahīno’sau guṇavān mitravatsalaḥ .. 53..

suteśe ripubhāvasthe putraḥ śatrusamo bhavet .
mṛtāpatyo’thavā jāto dattakrītasuto’thavā .. 54..

suteśe saptame mānī sarvadharmasamanvitaḥ .
putrādisukhayuktaśca paropakaraṇe rataḥ .. 55..

suteśe randhrabhāvasthe svalpaputrasukhānvitaḥ .
kāsaśvāsasamāyuktaḥ krodhī ca sukhavarjitaḥ .. 56..

suteśe bhāgyage putro bhapo vā tatsamo bhavet .
svayaṃ vā granthakartā ca vikhyātaḥ kuladīpakaḥ .. 57..

suteśe rājyabhāvasthe rājayogo hi jāyate .
anekasukhabhogī ca khyātakīrtirnaro bhavet .. 58..

suteśe lābhage jāto vidyāvān janavallabhaḥ .
granthakartā mahādakṣo bahuputradhanānvitaḥ .. 59..

suteśe vyayabhāvasthe jātaḥ putrasukhojjñitaḥ .
dattaputrayuto vā’sau krītaputrānvito’thavā .. 60..

ṣaṣṭheśe lagnage jāto rogavān kīrtisaṃyutaḥ .
ātmaśatrurdhanī mānī sāhasī guṇavān naraḥ .. 61..

ṣaṣṭheśe dhanabhāvasthe sāhasī kulaviśrutaḥ .
paradeśī sukhī vaktā svakarmanīrataḥ sadā .. 62..

ṣaṣṭheśe sahajaḥ jātaḥ krodhī vikramavarjitaḥ .
bhrātā śatrusamastasya bhṛtyaścottaradāyakaḥ .. 63..

ṣaṣṭheśe sukhabhāvasthe mātuḥ sukhavivarjitaḥ .
manasvī piśunā dveṣī calacitto’tivittavān .. 64..

ṣaṣṭheśe sutago yasya calaṃ tasya dhanādikam .
śatrutā putramitraiśca sukhī svārthī dayānvitaḥ .. 65..

ṣaṣṭheśe ripubhāvasthe vairaṃ svajñātimaṇḍalāt .
anyaiḥ saha bhaven maitrī sukhaṃ madhyaṃ dhanādijam .. 66..

ṣaṣṭheśe dārabhāvasthe jāto dārasukhojjhitaḥ .
kīrtimān guṇavān mānī sāhasī dhanasaṃyutaḥ .. 67..

ṣaṣṭheśe’ṣṭamage jāto rogī śatrurmanīṣiṇām .
paradravyābhilāṣī ca paradārarato’śuciḥ .. 68..

ṣaṣṭheśe bhāgyage jātaḥ kāṣṭhapāṣāṇavikrayī .
vyavahāre kvaciddhāniḥ kvacidvṛddhiśca jāyate .. 69..

ṣaṣṭheśe daśame bhāve mānavaḥ kulaviśrutaḥ .
abhaktaśca piturvaktā videśe ca sukhī bhavet .. 70..

ṣaṣṭheśe lābhage jātaḥ śatruto dhanamāpnuyāt .
guṇavān sāhasī mānī kintu putrasukhojjhitaḥ .. 71..

ṣaṣṭheśe vyayabhāvasthe vyasane vyayakṛt sadā .
vidvaddveṣī bhavejjāto jīvahiṃsāsu tatparaḥ .. 72..

dāreśe lagnage jātaḥ paradāreṣu lampaṭaḥ .
duṣṭo vicakṣaṇo’dhīro jano vātarujānvitaḥ .. 73..

dāreśe dhanage jāto bahustrībhiḥ samanvitaḥ .
dārayogāddhanāptiśca dīrghasūtrī ca mānavaḥ .. 74..

dāreśe sahaje jāto mṛtāpatyo hi mānavaḥ .
kadācijjāyate putrī yatnāt putro’pi jīvati .. 75..

dāreśe sukhabhāvasthe jāyā nāsya vaśe sadā .
svayaṃ satyapriyo dhīmān dharmātmā dantarogayuk .. 76..

dāreśe pañcame jāto māni sarvaguṇānvitaḥ .
sarvadā harṣayuktaśca tathā sarvadhanādhipaḥ .. 77..

dāreśe ripubhāvasthe bhāryā tasya rujānvitā .
striyā sahā’tha vā vairaṃ svayaṃ krodhī sukhojjhitaḥ .. 78..

dāreśe saptame bhāve jāto dārasukhānvitaḥ .
dhīro vicakṣaṇo dhīmān kevalaṃ vātarogavān .. 79..

dāreśe mṛtyubhāvasthe jāto dārasukhojjhitaḥ .
bhāryā’pi rogayuktā’sya duḥśīlā’pi na cānugā .. 80..

dāreśe dharmabhāvasthe nānāstrībhiḥ samāgamaḥ .
jāyāhṛtamanā jāto bahvārambhakaro naraḥ .. 81..

dāreśe karmabhāvasthe nāsya jāyā vaśānugā .
svayaṃ dharmarato jāto dhanaputrādisaṃyutaḥ .. 82..

dāreśe lābhabhāvasthe dārairarthasamāgamaḥ .
putrādisukhamalpaṃ ca janaḥ kanyaprajo bhavet .. 83..

dāreśe vyayage jāto daridraḥ kṛpaṇo’pi vā .
bhāryā;pi vyayaśīlā’sya vastrājīvī naro bhavet .. 84..

aṣṭameśe tanau jātastanusaukhyavivarjitaḥ .
devānāṃ brāhmaṇānāṃ ca nindako vraṇasaṃyutaḥ .. 85..

aṣṭameśe dhane bāhubalahīnaḥ prajāyate .
dhanaṃ tasya bhavet svalpaṃ naṣṭa vittaṃ na labhyate .. 86..

randhreśe sahaje bhāve bhrātṛsaukhyaṃ na jāyate .
sālasyo bhṛtyahīnaśca jāyate balavarjitaḥ .. 87..

randhreśe sukhabhāvasthe mātṛhīno bhavecchiśuḥ .
gṛhabhūmisukhairhīno mitradrohī na saṃśayaḥ .. 88..

randhreśe sutabhāvasthe jaḍabuddhiḥ prajāyate .
svalpaprajño bhavejjato dīrghāyuśca dhanānvitaḥ .. 89..

randhreśe ripubhāvasthe śatrujetā bhavejjanaḥ .
rogayuktaśarīraśca bālye sarpajalād bhayam .. 90..

randhreśe dārabhāvasthe tasya bhāryādvayaṃ bhavet .
vyāpāre ca bhavedhānistasmin pāpayute dhruvam .. 91..

randhreśe mṛtyubhāvasthe jātā dīrghāyuṣā yutaḥ .
nirbale madhyamāyuḥ syāccauro nindyo’nyanindakaḥ .. 92..

aṣṭameśe tapaḥsthāne dharmadrohī ca nāstikaḥ .
duṣṭabhāryāpatiścaiva paradravyāpahārakaḥ .. 93..

randhreśe karmabhāvaste pitṛsaukhyavivarjitaḥ .
piśunaḥ karmahīnaśca yadi naiva śubhekṣite .. 94..

randhreśe lābhabhāvasthe sapāpe dhanavarjitaḥ .
bālye duḥkhī sukhī paścāt dīrghāyuśca śubhānvite .. 95..

randhreśe vyayabhāvasthe kukārye vyayakṛt sadā .
alpāyuśca bhavejjātaḥ sapāpe ca viśeṣataḥ .. 96..

bhāgyeśe lagnage jāto bhāgyavān bhūpavanditaḥ .
suśīlaśca surūpaśca vidyāvān janapūjitaḥ .. 97..

bhāgyeśe dhanabhāvasthe paṇḍito janavallabhaḥ .
jāyate dhanavān kāmī strīputrādisukhānvitaḥ .. 98..

bhāgyeśe bhrātṛbhāvasthe jāto bhrātṛsukhānvitaḥ .
dhanavān guṇavāṃścāpi rūpaśīlasamanvitaḥ .. 99..

bhāgyeśe turyabhāvasthe gṛhayānasukhānvitaḥ .
sarvasampattiyuktaśca mātṛbhakto bhavennaraḥ .. 100..

bhāgyeśe sutabhāvasthe sutabhāgyasamanvitaḥ .
gurubhaktirato dhīro dharmātmā paṇḍito naraḥ .. 101..

bhāgyeśe ripubhāvasthe svalpabhāgyo bhavennaraḥ .
mātulādisukhairhīnaḥ śatrubhiḥ pīḍitaḥ sadā .. 102..

bhāgyeśe dārabhāvasthe dārayogāt sukhodayaḥ .
guṇavān kīrtimāṃścāpi jāyate dvijasattamaḥ .. 103..

bhāgyeśe mṛtyubhāvasthe bhāgyahīno naro bhavet .
jyeṣṭhabhrātṛsukhaṃ naiva tasya jātasya jāyate .. 104..

bhāgyeśe bhāgyabhāvasthe bahubhāgyasamanvitaḥ .
guṇasaundaryasampanno sahajebhyaḥ sukhaṃ bahu .. 105..

bhāgyeśe karmabhāvasthe jāto rājā’tha tatsamaḥ .
mantrī senāpatirvā’pi guṇavān janapujitaḥ .. 106..

bhāgyeśe lābhabhāvasthe dhanalābho dine dine .
bhakto gurujanānāṃ ca guṇavān puṇyavānapi .. 107..

bhāgyeśo vyayabhāvastho bhāgyahānikaro nṛṇām .
śubhakārye vyayo nityaṃ nirdhano’tithisaṅgamāt .. 108..

karmeśe lagnage jāto vidvān khyāto dhanī kavīḥ .
bālye rogī sukhī paścād dhanavṛddhirdine dine .. 109..

rājyeśe dhanabhāvasthe dhanavān guṇasaṃyutaḥ .
rājamānyo vadānyaśca pitrādisukhasaṃyutaḥ .. 110..

karmeśe sahaje jāto bhrātṛbhṛtyasukhānvitaḥ .
vikramī guṇasampannaḥ vāgmī satyarato naraḥ .. 111..

karmeśe sukhabhāvasthe sukhī mātṛhite rataḥ .
yānabhūmigṛhādhīśo guṇavān dhanavānapi .. 112..

karmeśe sutabhāvasthe sarvavidyāsamanvitaḥ .
sarvadā hṛrṣasaṃyukto dhanavān putravānapi .. 113..

karmeśe ripubhāvasthe pitṛsaukhyavivarjitaḥ .
caturo’pi dhanairhīnaḥ śatrubhiḥ paripīḍitaḥ .. 114..

rājyeśe dārabhāvasthe jāto dārasukhānvitaḥ .
manasvī guṇavān vāgmī satyadharmarataḥ sadā .. 115..

karmeśe randhrabhāvasthe karmahīno bhavennaraḥ .
dīrghāyurapyasau jātaḥ paranindāparāyaṇaḥ .. 116..

rājyeśe bhāgyabhe jāto rājā rājakulodbhavaḥ .
tatsamo’nyakulotpanno dhanaputrādisaṃyutaḥ .. 117..

karmeśe rājyabhāvasthe sarvakarmapaṭuḥ sukhī .
vikramī satyavaktā ca gurubhaktirato naraḥ .. 118..

rājyeśe lābhabhāvasthe jāto dhanasutānvitaḥ .
harṣavān guṇavāṃścāpi satyavaktā sadā sukhī .. 119..

rājyeśe vyayabhāvasthe tasya rājagṛhe vyayaḥ .
śatruto’pi bhayaṃ nityaṃ caturaścāpi cintitaḥ .. 120..

lābheśe lagnage jātaḥ sāttviko dhanavān sukhī .
samadṛṣṭiḥ kavirvāgmī sadā lābhasamanvitaḥ .. 121..

lābheśe dhanabhāvasthe jātaḥ sarvadhanānvitaḥ .
sarvasiddhiyuto dātā dhārmikaśca sukhī sadā .. 122..

lābheśe sahaje jātaḥ kuśalaḥ sarvakarmasu .
dhanī bhrātṛsukhopetaḥ śūlarogabhayaṃ kvacit .. 123..

lābheśe sukhabhāvasthe lābho mātṛkulād bhavet .
tīrthayātrākaro jāto gṛhabhūmisukhānvitaḥ .. 124..

lābheśe sutabhāvasthe bhavanti sukhinaḥ sutāḥ .
vidyavanto’pi sacchīlāḥ svayaṃ dharmarataḥ sukhī .. 125..

lābheśe rogabhāvasthe jāto rogasamanvitaḥ .
krūrabuddhiḥ pravāsī ca śatrubhi paripīḍitaḥ .. 126..

lābheśe dārabhāvasthe lābho dārakulāt sadā .
udāraśca guṇī kāmī jano bhāryāvaśānugaḥ .. 127..

lābheśe randhrabhāvasthe hāniḥ kāryeṣu jāyate .
tasyāyuśca bhaveddīrghaṃ prathamaṃ maraṇaṃ striyaḥ .. 128..

labheśe bhāgyabhāvasthe bhāgyavān jāyate naraḥ .
caturaḥ satyavādī ca rājapujyo dhanādhipaḥ .. 129..

lābheśe karmabhāvasthe bhūpavandyo guṇānvitaḥ .
nijadharmarato dhīmān satyavādī jitendriyaḥ .. 130..

lābheśe lābhabhāvasthe lābhaḥ sarveṣu karmasu .
paṇḍityaṃ ca sukhaṃ tasya varddhate ca dine dine .. 131..

lābheśe vyayabhāvasthe satkāryeṣu vyayaḥ sadā .
kāmuko bahupatnīko mlecchasaṃsargakārakaḥ .. 132..

vyayeśe lagnage jāto vyayaśīlo jato bhavet .
durbalaḥ kapharogī ca dhanavidyāvivarjitaḥ .. 133..

vyayeśe dhanabhāvasthe śubhakārye vyayaḥ sadā .
dhārmikaḥ priyavādī ca guṇasaukhyasamanvitaḥ .. 134..

vyayeśe sahaje jāto bhrātṛsaukyavivarjitaḥ .
bhavedanyajanadveṣī svaśarīrasya poṣakaḥ .. 135..

vyayeśe sukhabhāvasthe mātuḥ sukhavivarjitaḥ .
bhūmiyānagṛhādīnāṃ hānistasya dinedine .. 136..

vyayeśe sutabhāvasthe sutavidyāvivarjitaḥ .
putrārthe ca vyayastasya tīrthāṭanaparo naraḥ .. 137..

vyayeśe ripubhāvasthe jātaḥ svajanavairakṛt .
krodhī pāpī ca duḥkhī ca parajāyārato naraḥ .. 138..

vyayeśe dārabhāvasthe vyayo dārakṛtaḥ sadā .
tasya bhāryāsukhaṃ naiva balavidyāvivarjitaḥ .. 139..

vyayeśe mṛtyubhāvasthe jāto lābhānvitaḥ sadā .
priyavāṅ madhyamāyuśca sampūrṇaguṇasaṃyutaḥ .. 140..

vyayeśe bhāgyabhāvasthe gurudveṣī bhavennaraḥ .
mitrairapi bhavedvairaṃ svārthasādhanatatparaḥ .. 141..

vyayeśe rājyabhāvasthe vyayo rājakulādbhavet .
pitṛto’pi sukhaṃ tasya svalpameva hi jāyate .. 142..

vyayeśe lābhabhāvasthe lābhe hāniḥ prajāyate .
pareṇa rakṣitaṃ dravyaṃ kadācillabhate naraḥ .. 143..

vyayeśe vyayabhāvasthe vyayādhikyaṃ hi jāyate .
na śarīrasukhaṃ tasya krodhī dveṣaparo nṛṇām .. 144..

iti te kathitaṃ vipra bhāveśānāṃ ca yat phalam .
balābalavivekena sarveṣaṃ tatsamādiśet .. 145..

dvirāśīśasya kheṭasya viditvobhayathā phalam .
virodhe tulyaphalayordvayornāśaḥ prajāyate .. 146..

vibhinnayostu phalayordvayoḥ prāptirbhaveddhruvam .
grahe pūrṇabale purṇamardhamardhabale phalam .. 147..

pādaṃ hīnabale kheṭe jñeyamitthaṃ budhairiti .
uktaṃ bhāvasthitānāṃ te bhāveśānāṃ palaṃ mayā .. 148..