06 ṣoḍaśa-varga-dhyāyaḥ

atha ṣoḍaśavargādhyāyaḥ .. 6..

śrutā grahaguṇāstvattastathā rāśiguṇa mune .
śrotamicchāmi bhāvānāṁ bhedāṁstān kṛpayā vada .. 1..
vargān ṣoḍaśa yānāha brahmā lokapitāmahaḥ .
tānahaṁ sampravakṣyāmi maitreya srūyatāmiti .. 2..
kṣetraṁ horā ca dreṣkāṇasturyāṁśaḥ saptamāṁśakaḥ .
navāṁśo daśamāṁśaśca sūryāmśaḥ ṣoḍaśāṁśakaḥ .. 3..
viṁśāṁśo vedavāhvaṁśo bhāṁśastriṁśāṁśakastataḥ .
khavedāṁśo’kṣavedāṁśaḥ ṣaṣṭhyaṁśaśca tataḥ param .. 4..
tatkṣetraṁ tasya kheṭasya rāśeryo yasya nāyakaḥ .
sūryendvorviṣame rāśau same tadviparītakam .. 5..
pitaraścandrahoreśā devāḥ sūryasya kīrtitāḥ .
rāśerarddhaṁ bhaveddhorā tāścaturviṁśatiḥ smṛtā .
meṣādi tāsāṁ horāṇāṁ parivṛttidvayaṁ bhavet .. 6..
rāśitribhāgādreṣkāṇāste ca ṣaṭtriṁśadīritāḥ .
parivṛttitrayaṁ teṣāṁ meṣādeḥ kramaśo bhavet .. 7..
svapaṁcanavamānāṁ ca rāśīnāṁ kramaśaśca te .
nāradā’gastidurvāsā dreṣkāṇeśāścarādiṣu .. 8..
svarkṣādikendrapatayasturyāṁśeśāḥ kriyādiṣu .
sanakaśca sanandaśca kumāraśca sanātanaḥ .. 9..
saptāṁśapāstvojagṛhe gaṇanīyā nijeśataḥ .
yugmarāśau tu vijñeyāḥ saptamarkṣādināyakāt .. 10..
kṣārakṣīrau ca dadhyājyau tathekṣurasasambhavaḥ .
madhyaśuddhajalāvoje same śuddhajalādikāḥ .. 11..
navāṁśeśāścare tasmātsthire tannavamāditaḥ .
ubhaye tatpaṁcamāderiti cintyaṁ vicakṣaṇauḥ .
devā nṛrākṣasāścaiva carādiṣu gṛheṣu ca .. 12..
daśamāṁśāḥ svataścaije yugma tannavamāt smṛtāḥ .
daśa pūrvādidikpālā indrā’gniyamarākṣasāḥ .. 13..
varuṇo mārutaścaiva kubereśānapadmajāḥ .
anantaśca kramādīye same vā vyutkrameṇa tu .. 14..
dvādaśāṁśasya gaṇanā tattatkṣetrādvinirdiśet .
teṣāmaghīśāḥ kramaśo gaṇeśā’śviyamāhayāḥ .. 15..
ajasiṁhā’śvito jñeyā ṣoḍaśāṁśāścarādiṣu .
ajaviṣṇū haraḥ sūrye hyoje yugme pratīpakam .. 16..
atha viṁśatibhāgānāmadhipā brahmaṇoditāḥ .
kriyāccare sthire cāpān mṛgundrād dvisvabhāvake .. 17..
kālī gaurī lakṣmīvijayā vimalā satī .
tārā jvālāmukhī śvetā lalitā bagalāmukhī .. 18..
pratyaṅgirā śacī raudrī bhavānī varadā jayā .
tripurā sumukhī ceti viṣame paricintayet .. 19..
samarāśau dayā medhā chinnaśīrṣā piśācinī .
dhūmāvatī ca mātaṅgī bālā bhadra’ruṇānalā .. 20..
piṅgalā chucchukā ghorā vārāhī vaiṣṇavī sitā .
bhuvaneśī bhairavī ca maṅgalā hyaparājitā .. 21..
siddhāṁśakānāmadhipāḥ siṁhādojabhage grahe .
karkadyugmabhage kheṭe skandaḥ parśudharo’nalaḥ .. 22..
viśvakarmā bhago mitro mayo’ntakavṛṣadhvajāḥ .
govindo madano bhīmaḥ siṁhādau viṣame kramāt .
karkādau samabhe bhīmādvilomena vicintayet .. 23..
bhāṁśādhipāḥ kramāddasrayamavahnipitāmahāḥ .
candreśāditijīvāhipitaro bhagasaṁjñitāḥ .. 24..
aryamārkatvaṣṭṭamarucchakrāgnimitravāsavāḥ .
nirṛtyudakaviśve’jagovindo vasavo’mbupaḥ .. 25..
tato’japādahirbudhnyaḥ pūṣā caiva prakīrtitāḥ .
nakṣatreśāstu bhāṁśeśā meṣādicarabhakramāt .. 26..
triṁśāṁśeśāśca viṣame kujarkījyajñabhārgavāḥ .
paṁcapaṁcāṣṭasaptākṣabhāgānāṁ vyatyayāt same .. 27..
vahniḥ samīraśakrau ca dhanado jaladastathā .
viṣameṣu kramājjñeyāḥ samarāśau viparyayāt .. 28..
catvāriṁśadvibhāgānāmadhipā viṣame kriyāt .
samabhe tulato jñeyāḥ svasvādhipasamanvitāḥ .. 29..
viṣṇuścandro marīciśca tvaṣṭā dhātā śivo raviḥ .
yamo yakṣaśca gandharvaḥ kālo varuṇa eva ca .. 30..
tathākṣavedabhāgānāmadhipāścarabhe kriyāt .
sthire siṁhād dvibhecāpāt vidhīśaviṣṇavaścare .. 31..
īśācyutasurajyeṣṭhā viṣṇukeśāḥ sthire dvibhe .
devāḥ paṁcadaśāvṛttyā vijñeyā dvijasattama .. 32..
rāśīn vihāya kheṭasya dvighnamaṁśādyamarkahṛt .
śeṣaṁ saikaṁ tadrāśerbhapāḥ ṣaṣṭyaṁśāpāḥ smṛtāḥ .. 33..
ghoraśca rākṣaśo devaḥ kubero yakṣakinnarau .
bhraṣṭaḥ kulaghno garalo vahnirmāyā purīṣakaḥ .. 34..
apāmpatirmarutvāṁśca kālaḥ sarpāmṛtendukāḥ .
mṛduḥ komalaherambabrahmaviṣṇumaheśvarāḥ .. 35..
devārdrau kalināśaśca kṣitīśakamalākarau .
guliko mṛtyukālaśca dāvāgnirghorasaṁjñakaḥ .. 36..
yamaśca kaṇṭakasudhā’mṛtau pūrṇaniśākaraḥ .
viṣadagdhakulāntaśca mukhyo vaṁśakṣayastathā .. 37..
utpātakālasaumyākhyāḥ komalaḥ śītalābhidhaḥ .
karāladaṁṣṭracandrāsyau pravīṇaḥ kālapāvakaḥ .. 38..
daṇḍabhṛnnirmalaḥ saumyaḥ krūro’tiśītalo’mṛtaḥ .
payodhibhramaṇākhyau ca candrarekhā tvayugmapāḥ .. 39..
same bhe vyatyayājjñeyāḥ ṣaṣṭyaṁśeśāḥ prakīrtitāḥ .
ṣaṣṭyāṁśasvāminastvoje tadīśādavyatpayaḥ same .. 40..
śubhaṣaṣṭayaṁśasaṁyuktā grahāḥ śubhaphalapradāḥ .
krūraṣaṣṭyaṁśāsaṁyuktā nāśayanti khacāriṇaḥ .. 41..
vargabhedānahaṁ vakṣye maitreya tvaṁ vidhāraya .
ṣaḍvargāḥ saptavargāśca digvargā nṛpavargakāḥ .. 42..
bhavanti vargasaṁyoge ṣaḍavarge kiṁśukādayaḥ .
dvābhyāṁ kiṁśukanāmā ca tribhirvyañjanamucyate .. 43..
caturbhiścāmarākhyaṁ ca chatraṁ pañcabhireva ca .
ṣaḍbhiḥ kuṇḍalayogaḥ syānmukuṭākhyaṁ ca saptabhiḥ .. 44..
saptavarge’tha digvarge pārijātādisaṁjñakāḥ .
pārijātaṁ bhaveddvābhyāmuttamaṁ tribhirucyate .. 45..
caturbhirgopurākhyaṁ syāccharauḥ siṁhāsanaṁ tathā .
pārāvataṁ bhavet ṣaḍbhirdevalokaṁ ca saptabhiḥ .. 46..
vasubhirbrahmalokākhyaṁ navabhiḥ śakravāhanam .
digbhiḥ śrīdhāmayogaḥ syādatha ṣoḍaśavargake .. 47..
bhedakaṁ ca bhaveddvābhyāṁ tribhiḥ syāt kumumākhyakam .
caturbhirnāgapuṣpaṁ syāt paṁcabhiḥ kandukāhvayam .. 48..
keralākhyaṁ bhavet ṣaḍbhiḥ saptabhiḥ kalpavṛkṣakam .
aṣṭabhiścandanavaṁ navabhiḥ pūrṇacandrakam .. 49..
digbhiruccaiḥśravā nāma rudrairdhanvantarirbhavet .
sūryakāntaṁ bhaved sūryairviśvaiḥ syādvidrumākhyakam .. 50..
śakrasiṁhāsanaṁ śakrairgolokaṁ tithibhirbhavet .
bhūpaiḥ srīvallabhākhyaṁ syādvargā bhedairudāhṛtāḥ .. 51..
svoccamūlatrikoṇasvabhavanādhipateḥ śubhāḥ .
svāruḍhāt kendranāthānāṁ vargā grāhyāḥ sudhīmatā .. 52..
astaṁgatā grahajitā nīcagā durbalāśca ye .
śayanādigatāstebhya utpannā yoganāśakāḥ .. 53..