07 vargavivekādhyāyaḥ

atha vargavivekādhyāyaḥ .. 7..

atha ṣoḍaśavargeṣu vivekaṁ ca vadāmyaham .
lagne dehasya vijñānaṁ horāyāṁ sampadādikam .. 1..
dreṣkāṇe bhrātṛjaṁ saukhyaṁ turyāṁśe bhāgyacintanam .
putrapautrādikānāṁ cai cintanaṁ saptamāṁśake .. 2..
navamāṁśe kalatrāṇāṁ daśamāṁśe mahatphalam .
dvādaśāṁśe tathā pitrościntanaṁ ṣoḍaśāṁśake .. 3..
sukhā’sukhasya vijñānaṁ vāhanānāṁ tathaiva ca .
upāsanāyā vijñānaṁ sādhyaṁ viṁśatibhāgake .. 4..
vidyāyā vedabāhvaṁśe bhāṁśe caiva balā’balam .
triṁśāṁśake riṣṭaphalaṁ khavedāṁśe śubhā’śubham .. 5..
akṣavedāṁśake caiva ṣaṣṭyaṁśe’khilamīkṣayet .
yatra kutrāpi samprāptaḥ krūraṣaṣṭyaṁśakādhipaḥ .. 6..
tatra nāśo na sande ho gargādīnāṁ vaco yathā .
yatra kutrāpi samprāptaḥ kalāṁśādhipatiḥ śubhaḥ .. 7..
tatra vṛddhiśca puṣṭiśca gargādināṁ vaco yathā .
iti ṣoḍaśavargāṇāṁ bhedāste pratipāditāḥ .. 8..
udayādiṣu bhāveṣu kheṭasya bhavaneṣu vā .
vargaviṁśopakaṁ vīkṣya jñeyaṁ teṣāṁ śubhā’śubham .. 9..
athātaḥ sampravakṣyāmi vargaviṁśopakaṁ balam .
yasya vijñānamārteṇa vipākaṁ dṛṣṭigocaram .. 10..
gṛhaviṁśopakaṁ vīkṣyaṁ sūryādīnāṁ khacāriṇām .
svagṛhocce balaṁ pūrṇaṁ śūnyaṁ tatsaptamasthite .. 11..
grahasthitivaśājjñeyaṁ dvirāśyadhipatistathā .
madhye’nupātato jñeyaṁ ojayugmarkṣabhedataḥ .. 12..
sūryahorāphalaṁ dadyurjīvārkavasudhātmajāḥ .
candrāsphujidarkaputrāścandrahorāphalapradāḥ .. 13..
phaladvayaṁ budho dadyāt same cāndraṁ tadanyake .
raveḥ phalaṁ svahorādau phalahīnaṁ virāmake .. 14..
madhye’nupātāt sarvatra dreṣkāṇe’pi vicintayet .
gṛhavat turyabhāgepi navāṁśādāvapi svayam .. 15..
sūryaḥ kujaphalaṁ dhatte bhārgavasya niśāpatiḥ .
triṁśāṁśake vicintyauvamatrāpi gṛhavat smṛtam .. 16..
lagnahorādṛkāṇāṁkabhāgasūryakā iti .
triṁśāṁśakaśca ṣaḍvargā atra viṁśopakāḥ kramāt .. 17..
ramanetrābidhapaṁcāśvibhūmayaḥ saptavargake .
sasaptamāṁśake tatra viśvakāḥ paṁca locanam .. 18..
trayaḥ sārddhaṁ dvayaṁ sārddhavedā dvau rātrināyakaḥ .
sthūlaṁ phalaṁ ca saṁsthāpya tatsūkṣmaṁ ca tatastataḥ .. 19..
daśavargāṁ digaṁśāḍhyāḥ kalāṁśāḥ ṣaṣṭibhāgakāḥ .
trayaṁ kṣetrasya vijñeyaḥ paṁcaṣaṣṭyaṁśakasya ca .. 20..
sārddhaukabhāgāḥ śeṣāṇāṁ viśvakāḥ parikīrtitā .
atha vakṣye viśeṣeṇa balaṁ viṁśopakāhvayam .. 21..
kramāt ṣoḍaśavargāṇāṁ kṣetrādīnāṁ pṛthak pṛthak .
horātriṁśāṁśadṛkkāṇe kucandraśaśinaḥ kramāt .. 22..
kalāṁśasya dvayaṁ jñeyaṁ trayaṁ nandāṁśakasya ca .
kṣetre sārddhaṁ ca tritayaṁ vedāḥ ṣaṣṭyaṁśakasya hi .. 23..
arddhamardhaṁ tu śeṣāṇāṁ hyetat svīyamudāhṛtam .
pūrṇaṁ viṁśopakaṁ viṁśo dhṛtiḥ syādadhimitrake .. 24..
mitre paṁcadaśa proktaṁ same daśa prakīrtitam .
śatrau saptādhiśatrau ca paṁcaviṁśopakaṁ bhavet .. 25..
vargaviśvāḥ svaviśvaghnāḥ punarviṁśatibhājitāḥ .
viśvāphalopayogyaṁ tatpañconaṁ phalado na hi .. 26..
tadūrdhvaṁ svalpaphaladaṁ daśordhvaṁ madhyamaṁ smṛtam .
tiyyūrdhaṁ pūrṇaphaladaṁ bodhyaṁ sarvaṁ khacāriṇām .. 27..
athā’nyadapi vakṣye’haṁ maitreya tvaṁ vidhāraya .
khetāḥ pūrṇaphalaṁ dadyuḥ sūryāt saptamake sthitāḥ .. 28..
phalābhāvaṁ vijānīyāt same sūryanabhaścare .
madhye’nupātāt sarvatra hyudayāstaviṁśopakāḥ .. 29..
vargaviṁśopakaṁ jñeyaṁ phalamasya dvijarṣabha .
yacca yatra phalaṁ buddhvā tatphalaṁ parikīrtitam .. 30..
vargaviṁśopakaṁ cādāvudayāstamataḥ param .
pūrṇaṁ pūrṇetipūrnaṁsyāt sarvadauvaṁ vicintayet .. 31..
hīnaṁ hīnetihīnaṁ syāt svalpelpātyalpakaṁ smṛtam .
madhyaṁ madhyetimadhyaṁ syādyāvattasya daśāsthitiḥ .. 32..
athā’nyadapi vakṣyāmi maitreya srṛṇu suvrat .
lagnaturyāstaviyatāṁ kendrasaṁjñā viśeṣataḥ .. 33..
dvipaṁcarandhralābhānāṁ jñeyaṁ paṇapharābhidham .
triṣaṣṭhabhāgyariṣphānāmāpoklimamiti dvija .. 34..
lagnāt paṁcamabhāgyasya koṇasaṁjñā vidhīyate .
ṣaṣṭhāṣṭavyayabhābānāṁ duḥsaṁjñāstrikasaṁjñakāḥ .. 35..
caturasraṁ turyarandhraṁ kathayānte dvijottama .
svasthādupacayarkṣāṇi triṣaḍāyāmbarāṇi hi .. 36..
tanurdhanaṁ ca sahajo bandhuputrārayastathā .
yuvatīrandhradharmākhyakarmālābhavyayāḥ kramāt .. 37..
saṁkṣepeṇautaduditamanyad buddhyanusārataḥ .
kiñcidviśeṣaṁ vakṣyāmi yathā bhahmamukhārcchutam .. 38..
navame’pi piturjñānaṁ sūryācca navame’thavā .
yatkiñciddaśame lābhe tatsūryāddaśame bhave .. 39..
turye tanau dhane lābhe bhāgye yaccintanaṁ ca tat .
candrātturye tanau lābhe bhagye taccintayed dhruvam .. 40..
lagnād duścikyabhavane yatkujādvikrame’khilam .
vicāryaṁ ṣaṣṭhabhāvasya budhāt ṣaṣṭhe vilokayet .. 41..
putrasya ca guroḥ putre jāyāyāḥ saptame bhṛgoḥ .
aṣṭamasya vyayasyāpi mandānmṛtyau vyaye tathā .. 42..
yadbhāvādyatphalaṁ cintyaṁ tadīśāttatphalaṁ viduḥ .
jñeyaṁ tasya phalaṁ taddhi tatra cintyaṁ śubhā’śubham .. 43..