26 graha-sphuṭa-dṛṣṭi-kathana-adhyayāḥ

athe grahasphuṭadṛṣṭikathanādhyayāḥ .. 26..

bhagavān katidhā dṛṣṭirbalaṃ katividhaṃ tathā .
iti me saṃśayo jātastaṃ bhavān chettumarhiti .. 1..

ekā rāśivaśād dṛṣṭiḥ pūrvamuktā ca yā dvija .
anyā kheṭasvabhāvotthā sphuṭā tāṃ kathayāmyaham .. 2..

tridaśe ca trikoṇe ca caturasre ca saptame .
pādavṛddhayā prapaśyanti prayacchanti phalaṃ tathā .. 3..

pūrṇaṃ ca saptamaṃ sarve śānijīvakujāḥ punaḥ .
viśeṣataśca tridaśatrikoṇacaturaṣṭamān .. 4..

iti sāmānyataḥ pūrvairācāryaiḥ pratipāditā .
sphuṭāntaravaśādyā ca dṛṣṭiḥ sā’tisphuṭā yathā .. 5..

dṛśyād viśodhya draṣṭāraṃ ṣaḍrāśibhyo’dhikāntaram .
digabhyaḥ saṃśodhya tadbhāgā dvibhaktā dṛk sphuṭā bhavet .. 6..

pañcādhike vinā rāśiṃ bhāgādvighnāśca dṛk sphuṭā .
vedādhike tyajed bhūtād bhāgā dṛṣṭiḥ tribhādhike .. 7..

viśodhyārṇavato dvābhyāṃ labdhaṃ triṃśadyutaṃ ca dṛk .
dvyadhike tu vinā rāśiṃ bhāgāstithiyutāstathā .. 8..

rūpādhike vinā rāśiṃ bhāgā dvayāptāśca dṛg bhavet .
evaṃ rāśyādike śeṣe śanau draṣṭari bho dvija .. 9..

ekabhe navabhe bhāgā bhuktā bhogyā dvisaṃguṇāḥ .
dvibheṃ’śārdhonitāḥ ṣaṣṭiraṣṭabhe khāgniyug lavāḥ .. 10..

trisaptabhe tu bhaumasya ṣaṣṭiratra lavonitā .
sārdhāṃśāstithisaṃyuktā dvibhe rūpaṃ sadā’ṅgabhe .. 11..

trisaptabhe tu jīvasya bhāgārdhaṃ śaravedayuk .
dviguṇaistu lavaiśconāḥ kharasāścaturaṣṭabhe .. 12..

evaṃ ravyādikheṭānāṃ sphuṭā dṛṣṭiḥ prajāyate .
tadvaśādeva bhāvānāṃ jātakasya phalaṃ vadet .. 13..