02 avatāra-kathana-adhyāyaḥ

अथावतारकथनाध्यायः ॥ २ ॥

athāvatārakathanādhyāyaḥ .. 2.

Sharma:

Great Incarnations of the Lord

 

रामकृष्णादयो ये ये ह्यवतारा रमापतेः ।

तेऽपि जीवांशसंयुक्ताः किं वा ब्रूहि मुनीश्वर ! ॥ १ ॥ 

rāmakṛṣṇādayo ye hyavatārā ramāpateḥ .

te’pi jīvāṁśasaṁyuktāḥ kiṁvā brūhi muniśvara .. 1..

Sanjay:

Maitreya begs Parāśara to speak of whether Rāma-Kṛṣṇa and other avatāra of Ramā-pati (Viṣṇu) have jīvāṁśa (jīvātmāṁśa).

Sharma:

Maitreya asks : O Sage, Kindly, tell me whether the incarnations of Vishnu viz. Shri Rama, Shri Krishna etc. are also endowed with jeevamsa 

 

(जीवांश) राम: कृष्णश्च भो विप्र ! नृसिंह सूकरस्तथा ।

एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः ॥ २ ॥ 

rāmaḥ kṛṣṇaśca bho vipra nṛsiṁhaḥ sūkarastathā .

ete pūrṇāvatārāśca hyanye jīvāṁśakānvitāḥ .. 2..

Sanjay:

The four incarnations –Rāma, Kṛṣṇa, Nṛsiṁha and Sūkara (Varāha) are the most potent with 100% paramātmāṁśa. Other incarnations have jīvātmāṁśa as well.

Sharma:

Sage Parasara replies: O Brahmin, the four incarnations viz. Rama, Krishna, Nara Simha and Varaha are wholly endowed with Paramatmamsa while the other incarnations have in them jeevamsa too. 

 

अवताराण्यनेकानि ह्यजस्य परमात्मनः । 

जीवानां कर्मफलदो ग्रहरूपी जनार्दनः ॥ ३ ॥ 

avatārāṇyanekāni hyajasya paramātmanaḥ .

jīvānāṁ karmaphalado graharūpī janārdanaḥ .. 3..

Sanjay:

There are many (umpteen) incarnations of the Paramātmā (Viṣṇu). To enable the experience of the results of their [past or present] karma, Janārdana [the praiseworthy Lord] incarnated as the [the praiseworthy Lord] incarnated as the navagraha.

Sharma:

There are many incarnations of the unborn Lord. Janardana or Vishnu has incarnated as the navagrahas or planets to bestow on the living beings the results of their Karmas or actions. 

 

दैत्यानां बलनाशाय देवानां बलवृद्धये । 

धर्मसंस्थापनार्थाय ग्रहाज्जाता: शुभा: क्रमात् ॥ ४ ॥

daityānāṁ balanāśāya devānāṁ balavṛddhaye .

dharmasaṁstāpanārthāya grahājjātāḥ śubhāḥ kramāt .. 4..

Sanjay:

Vāsudeva incarnated as graha to: 

  1. Destroy the strength of daityā (evil, rākṣasa);
    2. Increase strength of deva (gods, illumined beings); 
  2. Establish dharma (religion, righteousness, truth);

Sharma:

He assumed the auspicious form of grahas to destroy the strength of the demons (evil forces), to sustain the strength of the devas (the divine beings) and to establish dharma (religion or faith). 

 

रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः ।

नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च ॥ ५ ॥ 

वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च ।

कूर्मा भास्करपुत्रस्य सैहिकेयस्य सूकरः ॥ ६ ॥ 

केतोमनावतारश्च ये चान्ये तेऽपि खेटजाः ।

परात्पांशोऽधिको येषु ते सर्वे खेचराभिधाः ॥ ७ ॥ 

rāmo’vatāraḥ sūryasya candrasya yadunāyakaḥ .

nṛsiṁho bhūmiputrasya buddhaḥ somasutasya ca .. 5..

vāmano vibudhejyasya bhārgavo bhārgavasya ca .

kūrmo bhāskaraputrasya saiṁhikeyasya sūkaraḥ .. 6..

ketormīnāvatāraśca ye cānye te’pi kheṭajāḥ .

parātmāṁśo’dhiko yeṣu te sarve khecarābhidhaḥ .. 7..

Sanjay:

Avatāra/Graha: Rāma/Sun, Kṛṣṇa/Moon, Nṛsiṁha/Mars, Buddha/Mercury, Vāmana/Jupiter, Bhārgava/Venus, Kūrma/Saturn, Sūkara/Rāhu, Mīna/Ketu, Kalki/Lagna. When the concerned graha are able to channel excessive paramātmāṁśa then the incarnation appears (born) OR They are divine beings on account of their having very high paramātmāṁśa

Sharma: 

Rama is the incarnation of the Sun, Krishna of the moon, Narasimha that of Mars, Buddha that of Mercury, Vamana that of Jupiter, Parashurama that of Venus, Koorma that of Saturn, Varaha that of Rahu and Meena (fish) that of Ketu. The other incarnations are also from the planets or stars. The beings with more of Paramatmamsa are called heavenly beings or divine beings. 

 

जीवांशोह्यधिको येषु जीवास्ते वै प्रकीर्तिताः । 

सूर्यादिभ्यो ग्रहेभ्यश्च परमात्यांशनिःसृताः ॥ ८ ॥ 

रामकृष्णादयः सर्व ह्यवतारा भवन्ति वै।

तत्रैव ते विलीयन्ते पुनः कार्योत्तरे सदा ॥ ९ ॥ 

जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः ।

तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि ॥ १० ॥ 

इदं ते कथितं विप्र ! सर्वं यस्मिन् भवेदिति ।

भूतान्यपि भविष्यन्ति तत्तज्जानन्ति तद्विदः ॥ ११ ॥ 

विना तज्ज्यौतिषं नान्यो ज्ञातुं शक्नोति कर्हिचित् ।

तस्मादवश्यमध्येयं ब्राह्मणैशच विशेषत: ॥ १२ ॥

 यो नरः शास्त्रमज्ञात्वा ज्यौतिष खलु निन्दति ।

रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि ॥ १३ ॥ 

jīvāṁśohyadhiko yeṣu jīvāste cai prakīrtitaḥ .

sūryādibho grahebhyaśca paramātmāṁśaniḥsṛtāḥ .. 8..

rāmakṛṣṇādayaḥ sarva hyavatārā bhavanti cai .

tatraiva te vilīyante punaḥ kāryottara sadā .. 9..

jīvāṁśaniḥsṛtāsteṣāṁ tebhyo jātā narādayaḥ .

te’pi tatraiva līyante te’vyakte samayanti hi .. 10..

idaṁ te kathitaṁ vipra sarvaṁ yasmin bhavediti .

bhūtānyapi bhaviṣyanti tattajjātanti tadvidaḥ .. 11..

vinā tajjyaitiṣaṁ nānyo jñātuṁ śaknoti karhicit .

tatmādavaśyamadhyeyaṁ bhāhmaṇeśca viśeṣataḥ .. 12..

yo naraḥ śāstramajñātvā jyautiṣaṁ khalu nindati .

rauravaṁ narakaṁ bhuktvā cāndhatvaṁ cānyajanmani .. 13..

 

Sharma:

The beings with more jeavatmamsa are called mortal beings, while the beings having high degree of Paramatmamsa did incarnate from the grahas like the Sun etc. After completing their mission on the earth the incarnations: Rama, Krishna etc merge in their respective ‘grahas’ again. The jeevatma portions from the grahas take births as human beings etc and live their lives according to their karmas and again merge in the grahas. O Brahmin, I told you of this. At the time of the Great Destruction the grahas as well merge in Lord Vishnu. One who knows of all these will become versed in the knowledge of the past, present and future. No one can know these things without the knowledge of astrology. Hence every one must study this science, and particularly the Brahmins. One who, devoid of the knowledge of this science, blames it will go to the hell called Raurva, and will be reborn blind.