08 rāśidṛṣṭikathanādhyāyaḥ

atha rāśidṛṣṭikathanādhyāyaḥ .. 8.. atha meṣādirāśīnāṁ carādīnāṁ pṛthak pṛthak . dṛṣṭibhedaṁ pravakṣyāmi śṛṇu tvaṁ dvijasattama .. 1.. rāśayo’bhimukhaṁ vipra tathā paśyanti pārśvabhe . yathā caraḥ sthirānevaṁ sthiraḥ paśyati vai carān .. 2.. dvisvabhāvo vinā’tmānāṁ dvisvabhāvān prapaśyati . samīpasthaṁ parityajya kheṭāstatra gatāstathā .. 3.. careṣu saṁsthitāḥ kheṭāḥ paśyanti sthirasaṅgatān . sthireṣu saṁsthitā evaṁ paśyanti carasaṁsthitān .. 4.. ubhayasthāstu sūryādyā paśyanyubhayasaṁsthitān . nikaṭasthaṁ vinā kheṭāḥ paśyantītyayamāgamaḥ .. 5.. dṛṣṭicakramahaṁ vakṣye yayāvad brahmaṇoditam . tasya vinyāsamātreṇa dṛṣṭibhedaḥ prakāśyate .. 6.. prāci mīṣavṛṣau lekhyau karkasiṁhau tathottare . tulā’lī paścime vipra mṛgakumbhau ca dakṣiṇe .. 7.. īśakoṇe tu mithunaṁ vāyavye kanyakāṁ tathā . naurṛrtyāṁ cāpamālikhya…

Continue Reading...