13 dhana-bhāva-phala-adhyāyaḥ

atha dhanabhāvaphalādhyāyaḥ .. 13.. dhanabhāvaphalaṃ vacmi srṛṇu tvaṃ dvijasattama . dhaneśo dhanabhāvasthaḥ kendrakoṇagato’pi vā .. 1.. dhanavṛddhikaro jñeyastrikastho dhanahānikṛt . dhanadaśca dhane saumyaḥ pāpo dhanavināśakṛt .. 2.. dhanādhipo gururyasya dhanabhāvagato bhavet . bhaumena sahito vā’pi dhanavān sa naro bhavet .. 3.. dhaneśe lābhabhāvasthe lābheśe vā dhanaṃ gate . tāvubhau kendrakoṇasthau dhanavān sa naro bhavet .. 4.. dhaneśe kendrarāśisthe lābheśe tattrikoṇage . guruśukrayute dṛṣṭe dhanalābhamudīrayet .. 5.. dhaneśo ripubhāvastho lābheśastadgato yadi . dhanāyau pāpayuktau vā dṛṣṭau nirdhana eva saḥ .. 6.. dhanalābhādhipāvastau pāpagrahasamanvitau . janmaprabhṛtidāridraṃ bhikṣānnaṃ labhate naraḥ .. 7.. ṣaṣṭhe’ṣṭame vyaye vā’pi dhanalābhādhipau yadi . lābhe kujodhane rāhū rājadaṇḍād dhanakṣayaḥ…

Continue Reading...