25 aprakāśa-graha-phala-adhyāyaḥ

athā’prakāśagrahaphalādhyāyaḥ .. 25..

ravyādisaptakheṭānāṃ proktaṃ bhāvaphalaṃ mayā .
aprakāśagrahāṇāṃ ca phalāni kathayāmyaham .. 1..

śūro vimalanetrāṃśaḥ sustabdho nirghṛṇaḥ khalaḥ .
mūrtisthe dhūmasaṃjñe ca gāḍharoṣo naraḥ sadā .. 2..

rogī dhanī tu hīnāṅgo rājyāpahṛtamānasaḥ .
dhūme dvitīye samprāpte mandaprajño napuṃsakaḥ .. 3..

matimān śauryasampanna iṣṭacitaḥ priyaṃvadaḥ .
dhūme sahajabhāvasthe janāḍhyo dhanavān bhavet .. 4..

kalatrāṅgaparityakto nityaṃ manasi duḥkhitaḥ .
dhūme caturthe samprāpte sarvaśāstrārthacintakaḥ .. 5..

svalpāpatyo dhanairhīno dhūme pañcamasaṃsthite .
guruta sarvabhakṣaṃ ca suhṛnmantravivarjitaḥ .. 6..

balavāñchatruvadhako dhūme ca ripubhāvage .
bahutejoyutaḥ khyātaḥ sadā rogavivarjitaḥ .. 7..

nirdhanaḥ satataṃ kāmī paradāreṣu kovidaḥ .
dhūme saptamage jāto nistejāḥ sarvadā bhavet .. 8..

vikrameṇa parityaktaḥ sotsāho satyasaṅgaraḥ .
apriyo niṣṭhuraḥ svārthī dhūme mṛtyugate sati .. 9..

sutasaubhāgyasampanno dhanī mānī dayānvitaḥ .
dharmasthāne sthite dhūme dharmavān bandhuvatsalaḥ .. 10..

sutasaubhāgyasaṃyuktaḥ santoṣī matimān sukhī .
karmasthe mānavo nityaṃ dhūme satyapadasthitaḥ .. 11..

dhanadhānyahiraṇyāḍhyo rūpavāṃśca kalānvitaḥ .
dhūme lābhagate caiva vinīto gītakovidaḥ .. 12..

patitaḥ pāpakarmā ca dhūme dvādaśasaṅgate .
paradāreṣu saṃsakto vyasanī nirghṛṇaḥ śaṭhaḥ .. 13..

lagne pāte ca samprāpte jātako duḥkhīpīḍitaḥ .
krūro ghātakaro mūrkho dveṣī bandhujanasya ca .. 14..

jihmo’tipittavān bhogī dhanasthe pātasaṃjñake .
nirghṛṇaścā’kṛtajñaśca duṣṭātmā pāpakṛttathā .. 15..

sthiraprajño raṇī dātā dhanāḍhyo rājavallabhaḥ .
samprāpte sahaje pāte senādhīśo bhavennaraḥ.. 16..

bandhavyādhisamāyuktaḥ sutasaubhāgyavarjitaḥ .
caturthago yadā pātastadā syānmanujaśca saḥ .. 17..

daridro rūpasaṃyuktaḥ pāte pañcamage sati .
kaphapittānilairyukto niṣṭhuro nirapatrapaḥ .. 18..

śatruhantā supuṣṭaśca sarvāstrāṇāṃ ca cālakaḥ .
kalāsu nipuṇaḥ śāntaḥ pāte śatrugate sati .. 19..

dhanadārasutaistyaktaḥ strījito duḥkhasaṃyutaḥ .
pāte kalatrage kāmī nirlajjaḥ parasauhṛdaḥ .. 20..

vikalākṣo virūpaśca durbhago dvijanindakaḥ .
mṛtyusthāne sthite pāte raktapīḍāpariplutaḥ .. 21..

bahuvyāpārako nityaṃ bahumitro bahuśrutaḥ .
dharmabhe pātakheṭe ca strīpriyaśca priyaṃvadaḥ .. 22..

saśrīko dharmakṛchānto dharmakāryeṣu kovidaḥ .
karmasthe pātasaṃjñe hi mahāprājño vicakṣaṇaḥ .. 23..

prabhūtadhanavān mānī satyavādī dṛḍhavrataḥ .
aśvaḍhyo gītasaṃsaktaḥ pāte lābhagate sati .. 24..

kopī ca bahukarmāḍhayo vyaṃgo dharmasya dūṣakaḥ .
vyayasthāne gate pāte vidveṣī nijabandhuṣu .. 25..

vidvān satyarataḥ śānto dhanavān putravāñchuciḥ .
paridho tanuge dātā jāyate guruvatsalaḥ .. 26..

īśvaro rūpavān bhogī sukhī dharmaparāyaṇaḥ .
dhanasthe paridhau jātaḥ prabhurbhavati mānavaḥ .. 27..

strīvallabhaḥ surūpāṃgo devasvajanasaṃgataḥ .
tṛtīye paridhau bhṛtyo gurubhaktisamanvitaḥ .. 28..

paridhau sukhabhāvasthe vismitaṃ tvarimaṃgalam .
akrūraṃ tvatha sampūrṇaṃ kurute gītakovidam .. 29..

lakṣmīvān śīlavān kāntaḥ priyavān dharmavatsalaḥ .
pañcame paridhau jātaḥ strīṇāṃ bhavati vallabhaḥ .. 30..

vyakto’rthaputravān bhogī sarvasattvahite rataḥ .
paridhau ripubhāvasthe śatruhā jāyate naraḥ .. 31..

svalpāpatyaḥ sukhairhīno mandaprajñaḥ suniṣṭhuraḥ .
paridhau dyūnabhāvasthe strīṇāṃ vyādhiśca jāyate .. 32..

adhyātmacintakaḥ śānto dṛḍhakāyo dṛḍhavrataḥ .
dharmavāṃśca sasattvaśca paridhau randhrasaṃsthite .. 33..

putrānvitaḥ sukhī kānto dhanāḍhayo laulyavarjitaḥ .
paridhau dharmage mānī svalpasantuṣṭamānasaḥ .. 34..

kalābhijñastathā bhogī dṛḍhakāyo hyamatsaraḥ .
paridhau daśame prāpte sarvaśāstrārthapāragaḥ .. 35..

strībhogī guṇavāṃścaiva matimān svajanapriyaḥ .
lābhage paridhau jāto mandāgnirūpapadyate .. 36..

vyayaste paridhau jāto vyayakṛt mānavaḥ sadā .
duḥkhabhāg duṣṭabuddhiśca gurunindāparāyaṇaḥ .. 37..

dhanadhānyahiraṇyāḍhyaḥ kṛtajñaḥ sammataḥ satām .
sarvadoṣaparityaktaścāpe tanugate naraḥ .. 38..

priyaṃvadaḥ prgalbhāḍhyo vinīto vidyayā’nvitaḥ .
dhanasthe cāpakheṭe ca rūpavān dharmatatparaḥ .. 39..

kṛpaṇo’tikalābhijñaścauryakarmarataḥ sadā .
sahaje dhanuṣi prāpte hīnāṅgo gatasauhṛdaḥ .. 40..

sukhī godhanadhānyādyai rājasanmānapūjitaḥ .
kārmuke sukhasaṃsthe tu nīrogo tanu jāyate .. 41..

rucimān dīrghadarśo ca devabhaktaḥ priyaṃvadaḥ .
cāpe pañcamage jāto vivṛddhaḥ sarvakarmasu .. 42..

śatruhantā’tidhartaśca sukhī prītiruciḥ śuciḥ .
ṣaṣṭhasthānagate cāpe sarvakarmasamṛddhibhāk .. 43..

īśvaro guṇasampūrṇaḥ śāstrabiddhārbhikaḥ priyaḥ .
cāpe saptamabhāvasthe bhavatīti na saṃśayaḥ .. 44..

parakarmarataḥ krūraḥ paradāraparāyaṇaḥ .
aṣṭamasthānagate cāpe jāyate vikalāṃgakaḥ .. 45..

tapasvī vratacaryāsu nirato vidyayā’dhikaḥ .
dharmasthe jāyate cāpe mānavo lokaviśrutaḥ .. 46..

bahuputradhanaiśvaryo gomahiṣyādimān bhavet .
karmabhe cāpasaṃyukte jāyate lokaviśrutaḥ .. 47..

lābhage capakheṭe ca lābhayukto bhavennaraḥ .
nirogo dṛḍhakopāgnirmantrastrīparamāstravit .. 48..

khalo’timānī durbuddhirnirlajjo vyayasaṃsthite .
cāpe parastrīsaṃyukto jāyate nirdhanaḥ sadā .. 49..

kuśalaḥ sarvavidyāsu sukhī vāṅnipunaḥ priyaḥ .
tanau śikhini sañjātaḥ sarvakāmānvito bhavet .. 50..

vaktā priyaṃvadaḥ kānto dhanasthānagate dhvaje .
kāvyakṛt paṇḍito mānī vinīto vāhanānvitaḥ .. 51..

kadaryaḥ krūrakartā ca kṛśāṅgo dhanavarjitaḥ .
sahajasthe tu śikhini tīvrarogī prajāyate .. 52..

rūpavān guṇasampannaḥ sāttviko’pi srutipriyaḥ .
sukhasaṃsthe tu śikhini sadā bhavati saukhyabhāk .. 53..

sukhī bhogī kalāvicca pañcamasthānage dhvaje .
yuktijño matimān vāgmī gurubhaktisamanvitaḥ .. 54..

mātṛpakṣakṣayakaraḥ śatruhā bahuvāndhavaḥ .
ripusthāne dhvaje prāpte śūraḥ kānto vicakṣaṇaḥ .. 55..

dyūtakrīḍāṣvabhirataḥ kāmī bhogasamanvitaḥ .
dhvaje tu saptamasthāge veśyāsu kṛtasauhṛdaḥ .. 56..

nīcakarmarataḥ pāpo nirlajjo nindakaḥ sadā .
mṛtyusthāne dhvaje prāpte gatastryaparapakṣakaḥ .. 57..

liṅgadhārī prasannātmā sarvabhūtahite rataḥ .
dharmabhe śikhini prāpte dharmakāryeṣu kovidaḥ .. 58..

sukhasaubhāgyasampannaḥ kāminīnāṃ ca vallabhaḥ .
dātā dvijaiḥ samāyuktaḥ karmasthe śikhini dvija .. 59..

nityalābhaḥ sudharmī ca lābhe śikhini pūjitaḥ .
dhanāḍhyaḥ subhagaḥ śūraḥ suyajñaścāti kovidaḥ .. 60..

pāpakarmarataḥ śūraḥ śraddhāhīno’ghṛṇo naraḥ .
paradārarato raudraḥ śikhini vyayage sati .. 61..

rogārttaḥ satataṃ kāmī pāpātmādhigataḥ śaṭhaḥ .
tanusthe gulike jātaḥ khalabhāvo’tiduḥkhitaḥ .. 62..

vikṛto duḥkhitaḥ kṣudro vyasanī ca gatatrapaḥ .
dhanasthe gulike jāto niḥsvo bhavati mānavaḥ .. 63..

cārvaṅgo grāmapaḥ puṇyasaṃyuktaḥ sajjanapriyaḥ .
sahaje gulike jāto mānavo rājapūjitaḥ .. 64..

rogī sukhaparityaktaḥ sadā bhavati pāpakṛt .
gulike sukhabhāvasthe vātapittādhiko bhavet .. 65..

vistutirvidhano’lpāyurdveṣī kṣudro napuṃsakaḥ .
gulike sutabhāvasthe strījito nāstiko bhavet .. 66..

vītaśatruḥ supuṣṭāṅgo ripusthāne yamātmaje .
sudīptaḥ sammataḥ strīṇāṃ sotsāhaḥ sudṛḍho hitaḥ .. 67..

strījitaḥ pāpakṛjjāraḥ kṛśāṅgo gatasauhṛdaḥ .
jīvitaḥ strīdhanenaiva gulike saptamasthite .. 68..

kṣudhālurduḥkhita krūrastīkṣṇaroṣo’tinirghṛṇaḥ .
randhrage gulike niḥsvo jāyate guṇavarjitaḥ .. 69..

bahukleśaḥ kṛśatanurduṣṭakarmātinirghṛṇaḥ .
gulike dharmage mandaḥ piśuno bahirākṛtiḥ .. 70..

putrānvitaḥ sukhī bhoktā devāgnyarcanavatsalaḥ .
daśame gulike jāto yogadharmāśritaḥ sukhī .. 71..

sustrībhogī prajādhyakṣo bandhūnāṃ ca hite rataḥ .
lābhasthe gulike jāto nīcāṅga sārvabhaumakaḥ .. 72..

nīcakarmāśtitaḥ pāpo hīnāṅgo durbhago’lasaḥ .
vyayage gulike jāto nīceṣu kurute ratim .. 73..

lagne prāṇapade kṣaṇo rogi bhavati mānavaḥ .
mūkonmatto jaḍāṅgastu hīnāṅgo duḥkhita kṛśaḥ .. 74..

bahudhānyo bahudhano bahubhṛtyo bahuprajaḥ .
dhanasthānasthite prāṇe subhago jayate naraḥ .. 75..

hiṃsro garvasamāyukto niṣṭhuro’timalimlucaḥ .
tṛtīyage prāṇapade gurubhaktivivarjitaḥ .. 76..

sukhasthe tu sukhī kāntaḥ suhṛdramāsu vallabhaḥ .
gurau parāyaṇaḥ śītaḥ prāṇe vai satyatatparaḥ .. 77..

sukhibhāk sukriyopetastvapacāradayānvitaḥ .
pañcamasthe prāṇapade sarvakāmasamanvitaḥ .. 78..

bandhuśatruvaśastīkṣṇo mandāgnirnirdayaḥ khalaḥ .
ṣaṣṭhe prāṇapade rogī vittapo’lpāyureva ca .. 79..

īrṣyālu satataṃ kāmī tīvraraudravapurnaraḥ .
saptamasthe prāṇapade durārādhyaḥ kubuddhimān .. 80..

rogasantāpitāṅgaśca prāṇapade’ṣṭame sati .
pīḍitaḥ pārthivairduḥkhairmṛtyabandhusutodbhavaiḥ .. 81..

putravān dhanasampannaḥ subhagaḥ priyadarśanaḥ .
prāṇe dharmasthite bhṛtyaḥ sadā’duṣṭo vicakṣaṇaḥ .. 82..

vīryavān matimān dakṣo nṛpakāryeṣu kovidaḥ .
daśame vai prāṇapade devārcanaparāyaṇaḥ .. 83..

vikhyāto guṇavān prājño bhogīdha nasamanvitaḥ .
lābhasthānasthite prāṇe gaurāṅgo mātṛvatsalaḥ .. 84..

kṣudro duṣṭastu hīnāṅgo vidveśī dvijabandhuṣu .
vyaye prāṇe netrarogī kāṇo vā jāyate naraḥ .. 85..

ityaprakāśakheṭānāṃ phalānyuktāni bhūsura .
tathā yāni prakāśānāṃ sūryādīnāṃ khacāriṇām .. 86..

tāni sthitivaśātteṣāṃ sphuṭadṛṣṭivaśāt tathā .
balā’balavivekena vaktavyāni śarīriṇām .. 87..